________________
अध्यात्म
सार:
॥२५५॥
Jain Education Internat
कुरोद्देशेन प्रवृत्तिं कुर्यामिति कस्यचिदपि न प्रतिभाति (१) यथा कुर्वद्रूपविशेषवति क्षणिकपदार्थे न कोsपि प्रवर्त्तते तथा क्षणिक पदार्थस्य क्षणिकत्वस्यानुमानं तत्र न प्रवर्त्तते (२) क्षणिकत्वविषयकनिश्चयंसविकल्पज्ञानं विना क्षणिकत्वस्य निर्विकल्प प्रत्यक्षमपि न सम्भवतीति (३) एवं क्षणिकवादे प्रवृत्तेरभावः, अनुमितेरभावः, प्रत्यक्षस्याभावश्च मन्ति ततः कयाऽपि रीत्या पदार्थे क्षणिकत्वस्य सिद्धिर्न भवतीति ॥ ३६ ॥ - उदयनाचार्येण कुसुमाञ्जलिग्रन्थस्य प्रथमस्तबके षोडश्यां कारिकायां यः श्लोको रचितोऽस्ति स एव श्लोक उपाध्यायजीमहाराजेनोक्त विचारस्य साक्षित्वेनाऽथोल्लिरूयते'न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धि र्नाऽव्यक्षं निश्चयं विना ||३७||
टीका :- (बौद्धा:) कुमूलस्थाद् बीजादङ्कुरो नोत्पद्यते तद्बीजं च क्षेत्रे पतितं यदा ततोऽकुर उत्पद्यते तत्र किं कारणम् १ नैयायिकाः = पृथ्वीजल पूर्यकिरणादिसहकारिकारणानि क्षेत्रे मिलितानि तानि कारणानि कुसूले न विद्यन्ते ततः क्षेत्रे तत् बीजपतनाऽनन्तरं तत्तत्सहकारिकारणैरङ्कुरः स्फुटति, कुम्ले तु न (बौद्धाः ) - यदि कुसूलस्थं बीजं क्षेत्रस्थं बीजमेकमेव भवेत् तदा तद्वीजं क्षेत्रगमनाऽनन्तरं कथमङ्कररूपं कार्यमुत्पादयेत् १ यद्यङ्करोत्पादस्वभाववद् भवेत्तदा प्रथमत एव कुमले तत् बीजमासीत् ॥२५५॥ सदैव किमकुरं नोत्पादयेत् १ ततो मन्तव्यमेव बीजमेकं नास्ति, कुसूलस्थं यद् बीजमस्ति तदेव बीजं
,
For Private & Personal Use Only
www.jainelibrary.org