________________
अध्यात्म
सार:
॥२५४॥
Jain Education Internation
कश्चिद् वासनासङ्क्रमो नोपपद्यते, यतो यथाऽमुककनामकात्मन उत्तरक्षणे तस्य कनामकात्मनः सजातीय आत्माsस्ति, तथा द्वितीयखनामकादय आत्मानोऽपि कुतो न सन्ति १ एवं भवने कनामकाऽऽत्मखनामात्मनोर्मध्येऽपि पौर्वापर्यभावे सति कनामक्रात्मनोवासनाया, उत्तरक्षणीयखनामकात्मनि सङ्क्रमाऽतिप्रसक्तिरूपपत्तिरागच्छेत् एवं यस्मिन् कस्मिविदुत्तररूपात्मक्षणे यस्य कस्यचित्पूर्वक्षणीयाऽऽत्मक्षणस्य वामनासकमस्याऽतिप्रसक्तिरूपापत्तिरापद्येतेति ||३५||
3
- कुवंरूपविशेषे च न प्रवृत्तिर्नवाऽनुमाकुद्रपविशेषे च प्रवृत्तिमा श्रनिश्चयान्नवाऽध्यक्षं, तथा चोदयनो जगौ ॥ ३६ ॥
टीका:- ननु यः पूर्वक्षणीयात्मनि, उत्तरक्षणीयाऽऽत्मनः स्मरणानुकूलः कुर्वद्रूपविशेषो भवेत्, तत्पूर्वक्षणीयाऽऽत्मनो वासनाया एव तदुत्तरक्षणीपतदात्मनि संक्रमो भवतीति ब्रूमो यथा कुशूलस्थे बीजेऽङ्कुरोत्पादानुकूलकुर्वद्रूप विशेषो नास्ति, यदा क्षेत्रस्थे बीजे तादृशः कुर्वद्रूपविशेपोऽस्ति तस्मादेवाऽकरोत्पादो भविष्यति, एवं कुवंरूपविशेषविशिष्टस्तत्तन्पूर्वक्षणीयक्षणिक पदार्थस्वीकारे यस्य कस्यचित्पूर्वक्षणीयान्मानुभवस्य वासनाया यस्मिन् कस्मिंश्चिदुत्तरक्षणाऽऽत्मनि सङ्क्रमाऽऽपत्तिर्न भविष्यतीति चेम, कुर्वद्रूपविशेषवति क्षणिकपदार्थे कश्चिन्न प्रवर्त्तते इदं क्षणिकत्रीजं कुर्वद्रूपविशेषवदस्ति' इति, तवस्तस्मिन्न
For Private & Personal Use Only
॥२५४॥
www.jainelibrary.org