________________
अध्यात्म
सार:
॥२४८॥
टीका:-वस्तुतः सत्पदार्थस्य निषेधः सर्वथा न भवति परन्तु वस्तुनिष्ठसंयोगसमवायसामान्यविशे षाऽन्यतमो निषेधः, तथाहि संयोगनिषेधा-शरीरे जीवो नास्तीति वाक्यं, सर्वथा जीवं न निषेधति अर्थाज्जगति कुत्रापि जीवो नास्तीति न प्रतिषेधति, परन्तु शरीरे जीवसंयोगसम्बन्धो नास्तीति निषेधं करोति तत एवं सिद्धयति शरीरादन्यत्र जीवोऽवश्यं विद्यते, समवायनिषेध ' एवमेव रीत्या कपाले घटो नास्तीत्यत्रापि कपाले घटस्य समवायसम्बन्धो नाम्ति, एष एवार्थो भवति एवमत्रापि घटस्य मर्वथा निधो नाम्ति परन्त घटममवायस्येव कपाले निषेधो जातोऽस्ति 'सामान्यनिषेधः =द्वितीयचन्द्र आकाशे नास्तीत्यत्र विद्यमानचन्द्रादन्यत्र चन्द्रसामान्यनिषेधः क्रियते, न तु सर्वेषां चन्द्राणां सर्वथा निषेधो जातोऽस्ति, विशेषनिषेधः =घटप्रमाणानि मौक्तिकानि न सन्ति अत्र घटानां वा मौक्तिकानां न निषेधः क्रियते परन्तु मौक्तिके घटे. यत्तारूपप्रमाणनाविशेषस्यैव निषेधःकृतः, इदमत्र सारंपदार्थस्य निषेधो वस्तुतः पदार्थस्य सर्वथा निषेधरूपो नास्ति परन्तु पदार्थस्य तत्तत्संयोगादिसम्बन्धनिषेधपर्यवसायी भवतीति ॥२८॥
जोवपदेन जीवसिद्धिः'शुद्धं व्युत्पत्तिमज्जीवपदं सार्थ घटादिवत् । तदर्थश्च शरीरं नो पर्यायपदभेदनः ॥ २१ ॥
॥२४८
Jain Education Intematid
Far Private & Personal use only
www.jainelibrary.org