SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२४८॥ टीका:-वस्तुतः सत्पदार्थस्य निषेधः सर्वथा न भवति परन्तु वस्तुनिष्ठसंयोगसमवायसामान्यविशे षाऽन्यतमो निषेधः, तथाहि संयोगनिषेधा-शरीरे जीवो नास्तीति वाक्यं, सर्वथा जीवं न निषेधति अर्थाज्जगति कुत्रापि जीवो नास्तीति न प्रतिषेधति, परन्तु शरीरे जीवसंयोगसम्बन्धो नास्तीति निषेधं करोति तत एवं सिद्धयति शरीरादन्यत्र जीवोऽवश्यं विद्यते, समवायनिषेध ' एवमेव रीत्या कपाले घटो नास्तीत्यत्रापि कपाले घटस्य समवायसम्बन्धो नाम्ति, एष एवार्थो भवति एवमत्रापि घटस्य मर्वथा निधो नाम्ति परन्त घटममवायस्येव कपाले निषेधो जातोऽस्ति 'सामान्यनिषेधः =द्वितीयचन्द्र आकाशे नास्तीत्यत्र विद्यमानचन्द्रादन्यत्र चन्द्रसामान्यनिषेधः क्रियते, न तु सर्वेषां चन्द्राणां सर्वथा निषेधो जातोऽस्ति, विशेषनिषेधः =घटप्रमाणानि मौक्तिकानि न सन्ति अत्र घटानां वा मौक्तिकानां न निषेधः क्रियते परन्तु मौक्तिके घटे. यत्तारूपप्रमाणनाविशेषस्यैव निषेधःकृतः, इदमत्र सारंपदार्थस्य निषेधो वस्तुतः पदार्थस्य सर्वथा निषेधरूपो नास्ति परन्तु पदार्थस्य तत्तत्संयोगादिसम्बन्धनिषेधपर्यवसायी भवतीति ॥२८॥ जोवपदेन जीवसिद्धिः'शुद्धं व्युत्पत्तिमज्जीवपदं सार्थ घटादिवत् । तदर्थश्च शरीरं नो पर्यायपदभेदनः ॥ २१ ॥ ॥२४८ Jain Education Intematid Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy