________________
अध्यात्मसारः
१२४७॥
न ब्रायते, एतव्यस्तसमवायपदस्याऽर्थः समवायसम्बन्धोऽस्ति, अत्र व्यस्तार्थरूपविषाणसमवायसम्बन्ध विषयकमंशयोऽस्ति, तस्मादेष संशयो व्यस्तार्थविषयकः कथ्यते इति ॥२६॥
-जीवनिषेधकाऽजीवशन्दत आत्मत्वसिद्धिः'अजीव इति शब्दश्च, जीवसत्तानियन्त्रितः ।
असतो न निषेधो यत् , संयोगाऽऽदिनिषेधनात् ॥२७॥ टीका:-अजीवशब्दोऽपि प्रतिषेधमुद्रया जीवस्याऽस्तित्वं साधयत्येव, यदि जीवो नास्तित्वाच्छिनो भवेत्तदा तस्य प्रतिषेधोऽजीवपदेन न सून्येत, मतो निषेध इति न्यायः, केनचिदेवं न कदाचित्कथ्यते यत् 'खरविषाणं न दृश्यते' यतः खरस्य विषाणमेवाऽसदस्ति, असतो न निषेधो भवति-अविद्यमान वस्तुनो निषेषो भवितु नाहति, यतस्तत्र तु संयोगादिसम्बन्धस्यैव निषेधो भवति, यथा 'खरविषाणं नास्त्यत्र खरस्य मस्तके विषाणस्य समवायसम्बन्धो नास्तीत्यर्थः ॥२७॥
-वस्तुतः पदार्थः सवर्था न निषिष्यते किन्तु तत्तत्संयोगादिनिषिध्यते
संयोगः समवायश्च, सामान्यं च विशिष्टता । निषिद्धयते पदार्थानां, त एव न तु सर्वथा ॥ २८ ॥
।२४७॥
in
an inte
For Private & Personal use only
oww.jainelibrary.org