SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२४४॥ -राजरकादिवैचित्र्यं न स्वाभाविकमप्यात्मकृतकर्मजन्यं'राजरङ्कादिवैचित्र्यं-मप्यात्मकृतकर्मजम् । सुखदुःखादिसंवित्ति-विशेषो नाऽन्यथा भवेत् ॥२३।। टीकाः-तथा च युष्माभी राजरकादिवैचित्र्यं स्वाभाविकं कथितं नन्न समचतुरस्रम् , यतो । यद्यम्य वैचित्र्यस्य पृष्ठे न कोऽपि हेतुर्भवेत्तदा जगतः सर्वे जना गजानः किं न भवेयुः? अथवा सर्वे रङ्काः किं न म्युः ? इदृशं तु नास्त्येव, ततो विचित्रकार्य प्रति विचित्रं कारणमिति मन्तव्यमेव, यत्कारणं तदेव कर्म, यादृशं यम्य कर्म, तादृशं तस्य फलम् , शरीरेऽसम्भवत्कर्म, तदधिकरणं शरीराद् भिन्न आत्मैव हा स्यान्नाऽन्यः, यद्यवं न मन्येत तदा भिन्नभिन्नजीवानां सुखदःखादिविषयिण्यश्चित्रा अनुभूतयो या भवन्ति ताः मथा न घटन्ते, सुखदुःखादिमंवित्तिविशेः कर्माऽनुमीयते, तत्कर्माधिकरणमात्मा सिद्धः ॥२३॥ - आगमादात्मा गम्यते 'यागमाद् गम्यते चात्मा, दृष्टेष्टार्थाविरोधिनः । तद्रक्ता सर्वविच्चैन, दृष्टवान्वीतकश्मलः ॥२४॥ २४४। Jain Education Internat Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy