SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥२४३11/ ऽनुभूतस्य खण्डावयविशरीरे स्मरणं भवत्येव, यत्राऽवयवाऽवयविभावस्तत्रत्य एवोपादानोपादेयमावे यदि वासनामंक्रमस्य नियमः स्यात्तदाऽत्र शरीरस्य विच्छिन्नकगनुभृतम्य स्मरणाभावाऽऽपत्तिरागमिष्यति, इदमत्र मारम् =निन्य परमाणुत्वेन येषां स्थितिस्तत्रोपादानोपादेयभावस्यैवाऽयोग्यताऽस्ति, विच्छिन्नकरादौ च खण्डशरीरम्योपादानत्वाभावेनोपादानोपादेय भाव एव नास्ति, ततस्तत्राऽम्मरणापत्तिरागच्छेत् , ततः स्थैर्य दर्शने, उपादानोपादेयमावो वासनासंक्रमस्य निगमको न वक्तु शक्यते, एवं स्थिते पुनर्मातुरनुभवम्य, वासनाया बाले सङ्क्रान्तो तस्य स्मरणापत्तिः स्थितेवेति ॥२१॥ -मद्याऽगेभ्यो मदव्यक्तिरपिनो मेलक विना'मद्याऽगेभ्यो मदव्यक्ति-पि नो मेलकं विना। ज्ञानव्यक्तिस्तथा भाव्याऽन्यथा सा सर्वदा भवेत् ॥२२॥ टीकाः-किश्च 'मद्याऽङ्गसमुदाये सति मदशक्तिवत्पश्चभूतसमुदाये चैतन्यम्य यो विषयः पूर्वोक्तः स तु न सत्यः यतो मदिराया उपादानभूताऽङ्गानां सत्त्वमात्रेण तत्र मदो नोत्पद्यतेऽन्यथा सर्वदा मदः किं नोत्पद्यत ? ततस्तत्राऽपि, एतेषामङ्गानां मेलकः कश्चित्पुरुषोऽवश्यं तिष्ठत्येव, एवंरीत्या पञ्चभूतानां मेलकारिका काचिज्ज्ञान (चेतन) व्यक्तिरवश्यं तिष्ठत्येव, स व्यक्तिरूप आत्मैव, एवं युष्मद्दत्तदृष्टान्तेन प्रत्युत स्वतन्त्रस्याऽऽत्मनः सिद्धिर्भवतीति ॥२२॥ ॥२४३॥ Jain Education International Far Private & Personal use only www.jainelibrary.oro
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy