________________
अध्यात्मा
सारः
॥२४२।।
नोपादानोपादेयभावो यत्र तत्र वासनासक्रमः
नोपादानादुपादेय-वासनास्थैर्यदर्शने ।
करादेस्तु तथात्वेना-योग्यत्वाप्तेरणुस्थितो ॥ २१ ॥ ___टीकाः ननु यत्र कार्यकारणभावस्तत्र वासनासक्रम इति न बमः परन्तु यत्र कारणमुपादानं कार्य चोपादेयं तत्र वामनामङ्कम इति ब्रमः, मातृवालकमध्ये कार्यकारणभावे सत्यपि नोपादानोपादेयभावोऽतो न पूर्वोक्तापत्तिरिति चेन्न क्षणिकदर्शने तु पूर्वस्मात्परमाणुपुञ्जादुत्तरपरमाणुपुञ्ज उत्पद्यते, तत्र तु नम्योपादानस्य वामनायाम्तम्योपादेये संक्रमो भवेत, परन्तु स्थिरपरमाणुवादपक्ष इदं न घटते, इदमत्र हृदयम्=परमाणव एव तत्वमिति मान्यताया, 'अवयत्रीति न वस्तु. इति वादे, उपादानस्वरूपपूर्वपरमाणुपुञ्जस्य चोपादेय उत्तरपरमाणपुञ्जोऽस्तीति पक्षे तदनन्तरमेवमुच्यते, यत्पूर्वोत्तरपरमाणुभावो मातरि वाले च नास्ति, तम्मात्तत्र वामनासंक्रमाऽऽपत्तिनास्ति, तम्न समञ्जमम् , यतः स्थिरपक्षे परमाणुस्तु नित्य एव, तत्र च परमाणी उपादेयत्वं कथं घटेत ? यन्नित्यं तदुपादेयं जन्यं कथं भवेत् १ (शङ्का) यत्रावयवावयविभावस्तत्रोपादानोपादेयभावो ग्राह्यस्तत्रैव वासनामंकमी वाच्यः, मातृबालमध्येऽवयवाऽवयविभावो नास्ति, ततो वामनामंक्रमाऽऽपत्तिनागमिष्यतीति चेत (समाधानं) यच्छिन्नहस्ताद्यस्ति, तत्र तद्धस्तादि, एतच्छरीरस्योपादानं नास्ति, एवं तत्रोपादानोपादेयभावो नास्ति, तथापि विच्छिन्नकरादिना
॥२४२॥
Jain Education Intenational
For Private & Personal use only
www.jainelibrary.org