________________
अध्यात्मसार:
॥२४॥
क्रियेन तदा यज्ञदत्तेनाऽऽम्रग्साऽऽस्वादोऽनुभूतः, मित्रदत्ते तद्रसाऽनुभूतिस्मृतेरापत्तिरागच्छेव, तत एष नियमः प्रतिपत्तव्यः, अथ बाल्ये यच्छदीरमस्ति, तत्त युवाऽवस्थायां नास्त्येव; यतः शरीरे तु प्रतिक्षणं केचित् पुद्गसा गलन्ति, केचिचु नवाः पुद्गला मिलन्ति, अर्थाद् चल्याऽवस्थायाः शरीररूप आत्मा युष्माभिरभिमतो भिन्नः, युवाऽवस्थायाः शरीररूप आत्मा भिनश्च, अथ वाल्याऽवस्थावच्छरीराऽऽत्मना योऽनुभवः कृतः तं युवाऽवस्थास्थशरीराऽऽमा, कथं स्मत्तु शकनुयाद् ? एनामापत्ति दूरीकत्त, बालशरीग्युवशरीराभ्यां भिन्नः, शरीरयोद्धयोनिवसन् , एक एव स्वतन्त्र आत्मा, युष्माभिर्मन्तव्यः, अनेनात्मनैव बाल्यशरीरे स्थित्वैकस्य वस्तुनः, अनुभवः कृत आसीद , स एवाऽऽत्मा युवशरीरे स्थित्वा वस्त्वेतत् स्मरतीति ॥ १८ ॥ -चक्षुरादीनीन्द्रियाणि नात्मा- नाऽऽत्माऽग, विगमेऽप्यस्य तल्लब्धाऽनुस्मृतिर्यतः ।
व्यये गृहगवाक्षस्य तल्लब्धार्थाऽधिगन्तृवत् ॥११॥ टीका:-शरीरस्य च चक्षराधगमध्यात्मपदार्थत्वेन नोच्यते, विगमेऽप्यस्य तल्लब्धाऽनुस्मृतिर्यतः' यतः शरीरस्याऽगभूतस्य चक्षरादेर्विगमेऽपि-विनाशानन्तरमपि तस्याऽऽत्मनस्तेनाङ्गेनाऽनुभूतस्य प्रत्यक्षदृष्टस्य वस्तुनः स्मरणं भवति, यथा कश्चिद् गृही स्वपृहगवाक्षे स्थित्वाऽमुकं वस्तु पश्यति, ततोऽक
॥२४॥
Jain Education Internati
Far Private & Personal use only
Alw.jainelibrary.org