________________
अध्यात्म
सारः
॥२३९॥
Jain Education Internat
न चाऽहम्प्रत्ययादीनां शरीरस्यैव धर्म्मता I नेत्रादिग्राह्यताssue--नियतं गौरवादिवत् ॥ १७ ॥
टीका: - यद्यहमित्युक्ते शरीरस्य ग्रहणं स्यात्तदाऽहन्ता शरीरस्यैव धर्मः स्यात्, परन्तु अहम्प्रत्ययादौ शरीरस्यैव धर्मता न कथमिति चेदुच्यते यथा गुरुतालघुतादयः शरीरस्यैव धर्माः सन्ति, ये शरीरस्यैव धर्माः सन्ति ये शरीरधर्मास्ते सर्वे नेत्रादीन्द्रियग्रह्माः प्रत्यक्षविषया भवन्ति, यद्यहन्ताऽपि शरीरस्य धर्मः स्यात्तदा सोऽपि नेत्रादीन्द्रियग्राह्यो मान्यः, परन्त्वेवं न भवत्येव ततोऽहन्ता, शरीरधर्म्मत्वेन न प्रतिपत्तव्या, 'अहं सुखी' त्यत्र स्थले यदहम्पदमस्ति तन्न शरीरवाचकमपि तु शरीराऽतिरिक्तं किमपि द्रव्यमेवाऽहम्पदवाच्यं मान्यं तद्द्रव्यमात्मैवाऽस्तीति ॥ १७ ॥
- शरीरं नात्मद्रव्यम् -
'शरीरस्यैव चाऽऽत्मत्वे, नानुभूतस्मृतिर्भवेत् ।
लत्वादिदशभेदा-तस्यैकस्याऽनवस्थितेः ॥ १८ ॥
टीकाःशरीरस्यात्मत्वे चाल्यकाले बालेन यदनुभूतं, तदनुभूतस्य स्मरणं युवाऽवस्थायां न भवेदित्यापत्तिरागमिष्यति यत एतादृशो नियमोऽस्ति यद्योऽनुभवति स एव स्मरति, यद्येष नियमो न स्वी
For Private & Personal Use Only
॥२३९ ।।
www.jainelibrary.org