SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२३९॥ Jain Education Internat न चाऽहम्प्रत्ययादीनां शरीरस्यैव धर्म्मता I नेत्रादिग्राह्यताssue--नियतं गौरवादिवत् ॥ १७ ॥ टीका: - यद्यहमित्युक्ते शरीरस्य ग्रहणं स्यात्तदाऽहन्ता शरीरस्यैव धर्मः स्यात्, परन्तु अहम्प्रत्ययादौ शरीरस्यैव धर्मता न कथमिति चेदुच्यते यथा गुरुतालघुतादयः शरीरस्यैव धर्माः सन्ति, ये शरीरस्यैव धर्माः सन्ति ये शरीरधर्मास्ते सर्वे नेत्रादीन्द्रियग्रह्माः प्रत्यक्षविषया भवन्ति, यद्यहन्ताऽपि शरीरस्य धर्मः स्यात्तदा सोऽपि नेत्रादीन्द्रियग्राह्यो मान्यः, परन्त्वेवं न भवत्येव ततोऽहन्ता, शरीरधर्म्मत्वेन न प्रतिपत्तव्या, 'अहं सुखी' त्यत्र स्थले यदहम्पदमस्ति तन्न शरीरवाचकमपि तु शरीराऽतिरिक्तं किमपि द्रव्यमेवाऽहम्पदवाच्यं मान्यं तद्द्रव्यमात्मैवाऽस्तीति ॥ १७ ॥ - शरीरं नात्मद्रव्यम् - 'शरीरस्यैव चाऽऽत्मत्वे, नानुभूतस्मृतिर्भवेत् । लत्वादिदशभेदा-तस्यैकस्याऽनवस्थितेः ॥ १८ ॥ टीकाःशरीरस्यात्मत्वे चाल्यकाले बालेन यदनुभूतं, तदनुभूतस्य स्मरणं युवाऽवस्थायां न भवेदित्यापत्तिरागमिष्यति यत एतादृशो नियमोऽस्ति यद्योऽनुभवति स एव स्मरति, यद्येष नियमो न स्वी For Private & Personal Use Only ॥२३९ ।। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy