________________
अध्यात्मा सारः
॥२३८॥
भस्मीभूतेषु भूतेषु, वृथा प्रत्यागतिस्पृहा ॥१५॥ टीका:-तत्-तस्मात्कारणात् , ऐहिकाः कामाः इहलोकसम्बन्धिनः कामभोगा न त्याज्याः, 'कार्या नानागतस्पृहा'अनागताना = परलोकभाविकामभोगानां स्पृहा न कार्या, भस्मीभूतेषु भूतेषु वृथाप्रत्यागतिस्वृहा' भृतेषु पञ्चसु भस्मासाद् भृतेषु सत्सु, भूताऽव्यतिरिक्त आत्माऽपि भस्मीभूतः, पश्चान्मनुष्यादिसद्गतिप्राप्तिरूपप्रत्यागतिस्पृहा वृथा'मुधैव-निरर्थिकेति ॥ १५ ॥ -चार्वाकमतवण्डनम्
तदेतदर्शनं मिथ्या, जीवः पत्यक्ष एव यत् ।।
गुणानां संशयादीना, प्रत्यक्षाणामभेदतः ॥ १६ ॥ टीकाः-तदेतदर्शनं मिथ्या-तस्मादेतच्चाकदर्शनं सर्वथा मिथ्या 'जीवः प्रत्यक्ष एव' जीव आत्मनि प्रत्यक्ष एवाऽस्ति; यद्गुणानां संशयादीनां प्रत्यक्षाणाममेदतः' = यतो ये संशयादिज्ञानस्वरूपा गुणाः सन्ति, ते प्रत्यक्षा:-म्बसंवेदनप्रत्यक्षा(मानसप्रत्यक्षा) एच, गुणानान्तु गुणिनः कथंचिदभेदादान्मनो ज्ञानगुणप्रत्यक्ष तु गुणिरूप आत्माऽपि प्रत्यक्ष एवेति ॥ १६ ॥
-अहन्ता न शरीरस्य धर्म:
॥२३८॥
Jain Education Internal
Far Private & Personal use only
www.jainelibrary.org