SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सार: ॥२३७॥ टीकाः 'परम्पर विरोधिमिर्वाक्य नाऽऽत्मा गम्यते' भट्टो वदति यथा जले बुबुदो जलाज्जायते, जले च विलीयते, तथाऽऽत्मा भूतेभ्य उत्पद्य भृतेषु च विलीयते परलोकादि न किश्चिदस्ति वेदेऽप्युक्तं 'आन्मा नित्योऽस्ति म स्वर्गादिपरलोके याति तस्मात्स्वर्गकामोऽग्निहोत्रं कुर्यादित्यादिभिः परस्परविरोधिभिक्यिनामा गम्यतेऽतः परस्परविरुद्धार्थप्रतिपादका आगमा न प्रमाणभृताः, किन 'दृष्टवान्नच कोऽप्येनं प्रमाणं यद्वचो भवेत् =आगमस्य प्रणेता कोऽप्येनं आत्मानं न दृष्टवान् अतः आत्मानमदृष्टवतो वचः प्रमाणं न भवेत् , आत्मानं दृष्टवतो वचः प्रमाणं भवेदन्यथा नेति ॥ १३ ॥ - भूतभिन्न स्वतन्त्रात्मपक्षकाराः कथं न वश्चकाः - 'यात्मानं परलोकं च, क्रियां च विविधां वदन् । भोगेभ्यो भ्रंशयत्युच्चै, लॊकचित्तं प्रतारकः ॥ १४ ॥ टीकाः-भूतेभ्यो भिन्नं स्वतन्त्रमात्मानं वदन् , स्वर्गनरकादिकं परलोकं वदन् , परलोके सुखीभवितु त्यागतपादिरूपां विविधां क्रियां वदन् , प्रतारको-वञ्चको, लोकस्य चित्तं भोगेभ्य उच्चभ्रशयति वियोजयतीति ॥ १४ ॥ - भस्मीभूतेषु भूतेषु प्रत्यागमनस्पृहा न कार्या - त्याज्यास्तन्नैहिकाः कामाः कार्या नानागतस्पृहाः । ॥२३७।। Jain Education Internal For Private & Personal use only Kaw.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy