SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥२३६॥ 'मद्याऽङगेभ्यो मद व्यक्तिः प्रत्येकमसती यथा। मिलितेभ्यो हि भूतेभ्यो, ज्ञानव्यक्तिस्तथा मता ॥ ११ ॥ टीकाः-यथा प्रत्येकमसती मद्याऽङ्गेभ्यो मदव्यक्तिर्भवति, तथा पृथिव्यादिभूतपञ्चके प्रत्येकममनी ज्ञानव्यक्ति मिलितेभ्यो भृतेम्यो भवतीति ॥ ११ ॥ -राजरकाऽऽदिवैचित्र्यं स्वभावजम् - 'राजरङ्काऽऽदिवैचित्र्यमपि नात्मबलाहितम् । स्वाभाविकस्य भेदस्य, ग्रावाऽऽदिष्वपि दर्शनात् ॥ १२ ॥ टीका:-अयं गजा, रङ्कोऽयमित्यादिवैचित्र्यं यद् दृश्यते तन्म कर्मवदात्मवलेन कृतं परन्तु यथा ग्रावाऽऽदिषु-कश्चित प्रम्तरः कोमलस्पर्शः कश्चित् कर्कशस्पर्शी दृश्यते, तत्र स्वभावकृतो भेद एव परिज्ञेयः, तथाऽत्रापि ज्ञेयः, कर्मणा नात्माऽनुमीयते अनुमानप्रमाणेन नात्मा सिद्धयति ॥ १२ ॥ - नागमप्रमाणेनाऽत्मसिद्धिः 'वाक्यैर्न गम्यते चात्मा, परस्परविरोधिभीः । दृष्टवान्न चकोऽप्येनं प्रमाणं यवचो भवेत् ॥ १३ ॥ ॥२३६॥ Jain Education Intemala For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy