________________
अध्यात्म सारः
॥२३२॥
'नास्तित्वादिग्रहे नवो-पदेशो नोपदेशकः ।
ततः कस्योपकारः स्यात् सन्देहादिव्युदासतः ॥ ४ ॥ टीका:-सर्वथाऽऽत्मा, नास्तीत्यादिविषयककदाग्रहे सति, 'नवोपदेशो नोपदेशकस्ततः'=उपदेशकोपदेशौ विना, भवभ्रमणं कुर्वत्सु जीवेषु क उपकारः सम्भवेत् , यत उपकारस्तु तत्तज्जीवविषयकान् , आत्मादिसम्बन्धितान संशयान् निराकत मुपदेश एव साधीयानस्ति ॥ ४ ॥ - निश्चयनयाऽभिप्रायदर्शनपूर्वकं व्यवहारनयाऽमिप्रायदर्शनम् -
'येषां निश्चय एवेष्टो, व्यवहारस्तु सङ्गतः । विषाणां म्लेच्छभाषेव, स्वार्थमात्रोपदेशनात् ॥ ५ ॥ यथा कवलमात्मानं, जानानः श्रुतकवली। श्रुतेन, निश्चयात्सर्व, श्रुतं च व्यवहारतः ॥ ६ ॥ निश्चयाऽर्थोऽत्रनो साक्षादवक्तु केनाऽपि पार्यते । व्यवहारो गुणदारा, तदर्थाऽवगमक्षमः ॥ ७ ॥
| ॥२३२॥
Jain Education Internatio
For Private & Personal use only
www.janeibrary.oru