SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२३२॥ 'नास्तित्वादिग्रहे नवो-पदेशो नोपदेशकः । ततः कस्योपकारः स्यात् सन्देहादिव्युदासतः ॥ ४ ॥ टीका:-सर्वथाऽऽत्मा, नास्तीत्यादिविषयककदाग्रहे सति, 'नवोपदेशो नोपदेशकस्ततः'=उपदेशकोपदेशौ विना, भवभ्रमणं कुर्वत्सु जीवेषु क उपकारः सम्भवेत् , यत उपकारस्तु तत्तज्जीवविषयकान् , आत्मादिसम्बन्धितान संशयान् निराकत मुपदेश एव साधीयानस्ति ॥ ४ ॥ - निश्चयनयाऽभिप्रायदर्शनपूर्वकं व्यवहारनयाऽमिप्रायदर्शनम् - 'येषां निश्चय एवेष्टो, व्यवहारस्तु सङ्गतः । विषाणां म्लेच्छभाषेव, स्वार्थमात्रोपदेशनात् ॥ ५ ॥ यथा कवलमात्मानं, जानानः श्रुतकवली। श्रुतेन, निश्चयात्सर्व, श्रुतं च व्यवहारतः ॥ ६ ॥ निश्चयाऽर्थोऽत्रनो साक्षादवक्तु केनाऽपि पार्यते । व्यवहारो गुणदारा, तदर्थाऽवगमक्षमः ॥ ७ ॥ | ॥२३२॥ Jain Education Internatio For Private & Personal use only www.janeibrary.oru
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy