SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥२३॥ (६) तदुपायश्च नेति षष्ठम् मोक्षस्तु विद्यते, परन्तु तदुपायः-मोक्षस्योपायो नास्ति, कश्चिदपि हेतु विनानिर्हेतुकोऽकस्मादेव मोक्षो भवतीति माण्डलिकमतम् ।। २ ॥ इति मिथ्यात्वस्य षट् पदानीति. -आत्मा नास्तीत्यादिषट्पदः शुद्धव्यवहारविलङ्घनम् 'एतैर्यस्माद् भवेच्छुद्ध-व्यवहारविलवनम् । श्रयमेव च मिथ्यात्र-ध्वंसी सदुपदेशतः ॥ ३ ॥ टीका:-आत्मा नास्तीत्यादिभिः पूर्वोक्तैः षटपदेर्दानादिविषयकोपदेश-विषयकशुद्ध व्यवहारोलचनमापद्येत, यतो यद्यात्मादिर्नास्ति तदा दानादिका धर्माः किमर्थ ? तदुपदेशोऽपि किमर्थकः १ 'अयमेव च मिथ्यात्वध्वंसी सदुपदेशतः =अयमात्मैव सन्-अस्ति स नित्योऽस्ति, कर्मणःकर्ता, कर्मफलभोक्ता स निवृतः निवृ तेरुपायोऽस्तीति सद्रपपदानां योजना स्यात्तदा दानाद्याद्युपदेशादिशुद्धव्यवहारा युक्तियुक्ताः स्युः, ततो जीवाः शुद्धव्यवहारं पालयेयुः, ततस्ते मिथ्यात्वध्वंसिनो भवेयुः, इदमत्र हृदयम् आत्मा नास्तीत्यादिषट्पदानि, दानादिकशुद्धव्यवहारविध्वंसद्वारा मिथ्यात्वजनकानि, आत्माऽस्तीत्यादिसद्पषट्पदानि दानादिशुद्धव्यवहारोपपादनद्वारा मिथ्यात्वप्रध्वंसकानीति ॥ ३॥ - पूर्वोक्तशुद्धव्यवहारविलोपविषयं स्पष्टयति । in Edane For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy