SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥२२८॥ Jain Education Internation 'भङ्गशतोपेताऽ-हिंसा यत्रोपवरार्यते 1 सर्वां परिशुद्धं तत्, प्रमाणं जिनशासनम् ॥ ५६ ॥ टीका:- एवं रीत्याऽहिंसाया भङ्गाः - भेदाः शतशः पतन्ति, एतद्भङ्गशतपूर्विकाऽहिंसायाः, तदनुबन्धादेर्यजिनशासने सुचारुरूपेण वर्णनं कृतं, तत्सर्वथा परिशुद्धं जिनशासनं प्रमाणमेव, हृदमत्र हृदयम, सम्भवानुबन्धादिविचारणया शुद्धाऽहिंसा, दर्शितपूर्वा, मा शुद्धाऽहिंसा जिनागम एवाऽस्ति, तस्माज्जिनशासनप्रमाणभूतं, अत्राधिकारे दशमे श्लोके योऽन्योऽन्याश्रयदोष उद्भावितः स दूरीकृतः, श्रीमज्जिनशासने प्रामाण्यस्वीकार इति विषयः स्थिरीकृतः ॥ ५६ ॥ सम्यक्त्वस्याssस्तिक्यं परमं चिह्न 'अर्थोऽयमपरोऽनर्थ इति निर्द्धारणं हृदि । श्रास्तिक्यं परमं चिह्न सम्यक्त्वस्य जगुर्जिनाः ॥ ४७ ॥ टीका:- एषा शुद्धाऽहिमैव तत्त्वमस्ति, एतस्य श्रद्धानमेव सम्यक्त्वमस्ति, सम्यक्त्वस्य मुख्यं लक्षणमास्तिक्यमेव, 'आस्तिक्यं - जिनोक्तवचनमेवाऽर्थरूपं तदेव परमार्थरूपमस्ति, शेषं सर्व निरर्थकमिति हृदये सर्वथा निर्धारण - निश्चलनिश्वयः ॥ ५७ ॥ For Private & Personal Use Only ।। २२८ ।। ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy