________________
अध्यात्म
सारः
॥२२६॥
चित-ये मुग्धाः सन्ति तेऽज्ञानवन्तः, अतस्तेषां हिंसा कदाचिदपि अहिंसाऽनुवन्धविशिष्टा न भवतीति ॥५२॥ -एकस्यामपि हिंसायामहिसायामुक्तं सुमहदन्तरम्
एकस्यामपि हिंसाया-मुक्तं सुमहदन्तरम् ।
भाववीर्यादिवैचित्र्या-दहिंसायां च तत्तथा ॥ ५३ ॥ टीकाः-एकस्यामपि हिंसायामुक्तं सुमहदन्तरम्'-पूर्वोक्तवर्णनत इदं फलितं भवति यदेकविधा जीव. हिंसामनेके जीवाः कुर्वन्ति, तथाऽपि तया मर्वया हिंसया जायमाने कर्मबन्धे च तज्जन्यफलविशेषेऽत्यन्तं मह. दन्तरमापतति यतस्तत्र चित्तस्य दुष्टक्लेशस्याऽसंख्येयभेदास्तथा वीर्यादेग्ल्पाऽधिकवलतीव्रतामन्दताऽऽदिज्ञाताऽज्ञातादयोऽनेके हेतवः सम्भवन्ति, अहिंसायामपि समीचीना एते एवाऽनेके भेदा आपतन्ति ॥५३।। -हिंसाऽहिंसयोविविधयन्धमपेक्ष्य भेदास्तथा विपाकमपेक्ष्य भेदाः पतन्ति
सद्यः कालान्तरे चैतद्-विपाकेनापि भिन्नता।
प्रतिपक्षाऽन्तरालेन, तथाशक्तिनियोगतः ॥ ५४ ॥ टीका:-यथेकविधाया अहिंसाया बन्धे भाववीर्यादिवेचिच्याद् मेदाः पतन्ति, कस्यचित्सद्यः-तत्कालं फलं भवति, कस्यचिच्च कालान्तरे भवति, एवं भवने, एकं कारणमेतदस्ति, यत, हिंसाजनितकर्मवन्धाऽ.
॥२२६॥
Jain Education Intera
For Private & Personal use only
www.jainelibrary.org