SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सार ॥२२५॥ अग्रेतनभवे तिर्यक्त्वनरकत्वादिदुर्गतिमर्पयति, एष मर्वोऽशुभगतेग्नुवन्धस्तेषामहिंसातः प्राप्तः, अशुभाऽनुबन्धषातिनी साऽहिंसा, हिसैव नास्ति परन्तु महती डिमेवाऽस्ति ॥ ५० ॥ -अप्रमत्तसाधूनां हिंसाऽप्यहिंसाऽनुवन्धिनी 'साधूनामप्रमत्तानां. सा चाहिंसाऽनुबन्धिनी । हिंसाऽनुबन्धविच्छेदाद गुणोत्कर्षो यतस्ततः॥ ५१ ॥ टीका:-'साधनामप्रमत्तानां सा चाऽहिंसाऽनुबन्धिनी' प्रमादरहिताना सोपयोगयतनावता नद्यतारादिक्रियायां या हिंसाऽस्ति साऽहिंसाया अनुबन्धं कारयति, हिंसाऽनुबन्धविच्छेदाद् गुणोत्कर्षो यतस्ततः तेषां तयाऽहिंसया हिंसाऽनुबन्धस्य विच्छेदो भवति यतस्तयाऽहिंसया गुणस्योत्कर्षोभवतीति ॥५१॥ -मुग्धानां सा हिंसा कदाचिदपि, अहिंसाऽनुबन्धिनी न भवति मुग्धानामियमज्ञत्वात् , साऽनुबन्धा न कहिंचित् । ज्ञानोदेकाप्रमादाभ्या-मस्या यदनुबन्धनम् ॥ ५२ ॥ टीका:-ज्ञानोद्रेकाप्रमादाभ्यामस्या यदनुवन्धनम् हिंसाऽप्यहिंसाऽनुबन्धिनी तदैव भवेद् यदा नया हिंसया सह विशिष्टकोटिकं ज्ञानं प्रमादाभावश्च युज्येयाता: मुग्धानामियमज्ञत्वात साऽनुबन्धा न कहि ॥२२५॥ Jain Education Intemas Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy