SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२२४॥ जिनपूजादिकर्मणि 'अस्याश्च कस्याश्चित' कस्याश्चिद , हिंसायाः सद्भावेऽपि तेषां गहाऽऽरम्भादे हिंसावन निरनुबन्धमात्रा, अपितु सा हिंसा, अहिंसाया अनुवन्धं-स्वरूपशुभकर्म परम्परां जनयत्यर्थादेषां हिंमाऽप्यहिंसाफलानुसन्धानवत्येवेति ॥४८॥ -मिथ्यादृष्टेरज्ञानशक्तियोगेन, हिंसाऽहिंसे हिंसाऽनुबन्धिन्यौ स्तः'हिंसाऽनुबन्धिनी हिंसा. मिथ्यादृष्टेस्तु दुर्मतेः । अज्ञानशक्तियोगेन, तस्याऽहिंसाऽपि तादृशी ॥४॥ टीका:-मिथ्यादृष्टेस्तु दुर्मते हिमा, हिंमाऽनुबन्धिनी' एकान्तवादाभिनिविष्टबुद्धमिध्यादृष्टेहिंसा, हिंसाऽनुवन्धविशिष्टा भवति, 'अज्ञानशक्तियोगेन' मिथ्याज्ञानसहित शक्तियोगेन 'तस्य' मिथ्यादृष्टेः 'अहिंसाऽपि ताशी' दृश्यमानाहिंमाऽपि हिमानुबन्धविशिष्टा भवतीति ।। ४९ ॥ निवादीनामहिंसाऽपि हिंसानुचन्धिनी येन स्यानिवादीनां दिविषदुर्गतिः क्रमात् । हिंसैव महती तिर्यङ-नरकादि-भवान्तरे ॥ ४० ॥ टीका:-येन निमवादीनां दिविषदुर्गतिः क्रमात्' यस्मात् कारणात , निह्मवानामभव्यादीनां साधुजीवनस्य याऽहिंसाऽस्ति, माऽपि देवलोके किल्बिषिकादिजीवनस्य दुःखदां गतिं प्रापयति ततःक्रमात् , OCRA ||२२४|| lain Education Internati Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy