SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः 1॥२२३।। शासन एव शुद्धाहिंसासम्भवः साधितः, अहिंसाया अनुबन्धादिसंशुद्धिरत्रैव-श्रीजैनशासन एव वास्तवीसत्या, नाऽन्यत्र ॥४६॥ - सम्यगदृष्ट महात्मनो ज्ञानयोगेन हिंसा न हिंसाऽनुवन्धिी'हिंसाया ज्ञानयोगेन, सम्यगदृष्टे महात्मनः । तप्तलोहपदन्यास-तुल्याया नाऽनुबन्धनम् ॥४७॥ टीका:-ये सम्यगदृष्टयो ज्ञानयोगेन महात्मानः श्रावकाद्याः सन्ति ते संसारसत्कं यत् किश्चिद्गृहनिर्माणादि कार्य कुर्वन्ति, तद् भृशं दुःखितहृदयेन, यद्यत्यन्तमावश्यकं तदा तप्तलोहे पादस्थापन बत् , अन्तरेच्छां विना कृताया हिंसाया अनुबन्धो (अशुभकर्मपरम्परा) न भवति, दुष्टाशयरूपहिंसाऽत्र नास्ति, परपीडाकरणपरदेहविनाशरूपहिंसाद्वयमस्ति ॥४७॥ -यतनाभक्तिशालिनां जिनपूजाऽऽदिकर्मणि अहिंसाया अनुषन्धः'सतामस्याश्च कस्याश्चिद्, यतनाभक्तिशालिनाम् । अनुबन्धो ह्यहिंसाया, जिनपूजादिकर्मणि ॥४॥ टीका:-जीवान प्रति यतनावतां जिनेश्वरान्प्रति भक्तिभावशालिना 'सतां' सम्यग्दृशामन्तरात्मनां ॥२२३॥ Jain Education Interational Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy