SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥२२२।। सञ्जाता, तथा (१) हिंसायाः, तत्स्वरूपस्य तत्फलस्य च सदुपदेशादितः, आदिना (२) 'मोपक्रमस्य पापम्य नाशात् अपवर्तनीयानां चारित्रमोहनीयपापकर्मणां नाशात् (३) अहं कश्चिन्न हन्या' मिति स्वीयशुभाशयवृद्धितः, हिंसाया निवृत्तिरपि भवति, एषा हिंसानिवृत्तिरूपाऽहिंसाऽस्ति ॥४४॥ -मोक्षरूपवृक्षस्य बीजमहिंसा'अपवर्गत्तरोर्षीजं, मुख्याहिंसेयमुच्यते । सत्यादीनि व्रतान्यत्र, जायन्ते पल्लवा नवाः ॥४५॥ टीका:-'अपवर्गतरो /ज' मोक्षरूपवृक्षस्य बीजभूता, 'मुख्या' निरुपचरितधर्मविशेषरूपेयमहिंसोच्यते, अहिंसारूपवीजतो जातानि शेषाणि सत्यादीनि व्रतानि, अत्राऽहिसारूपवृक्षे नवाः पल्लवा इव जायन्तेउत्पद्यन्ते यावत् स्फुटन्ति ॥४॥ -श्री जैनशासन एव शुद्धाऽहिंसासम्भवस्तथाऽहिंसाया अनुषन्धादि-शुद्धिरप्यत्रैव वास्तवी 'अहिंसासम्भवश्चेत्थं, दृश्यते त्रैव शासने । अनुबन्धादिसंशुद्धि-रप्यत्रैवाऽस्ति वास्तवी ॥४६॥ टीका:-'अत्रैव शासने चेस्थमहिंसासम्भवः' जेनेतरमते शुद्धाहिंसाया असम्भवं दयित्वा, जैन ॥२२२॥ For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy