________________
अध्यात्म
सार:
॥२२२।।
सञ्जाता, तथा (१) हिंसायाः, तत्स्वरूपस्य तत्फलस्य च सदुपदेशादितः, आदिना (२) 'मोपक्रमस्य पापम्य नाशात् अपवर्तनीयानां चारित्रमोहनीयपापकर्मणां नाशात् (३) अहं कश्चिन्न हन्या' मिति स्वीयशुभाशयवृद्धितः, हिंसाया निवृत्तिरपि भवति, एषा हिंसानिवृत्तिरूपाऽहिंसाऽस्ति ॥४४॥
-मोक्षरूपवृक्षस्य बीजमहिंसा'अपवर्गत्तरोर्षीजं, मुख्याहिंसेयमुच्यते ।
सत्यादीनि व्रतान्यत्र, जायन्ते पल्लवा नवाः ॥४५॥ टीका:-'अपवर्गतरो /ज' मोक्षरूपवृक्षस्य बीजभूता, 'मुख्या' निरुपचरितधर्मविशेषरूपेयमहिंसोच्यते, अहिंसारूपवीजतो जातानि शेषाणि सत्यादीनि व्रतानि, अत्राऽहिसारूपवृक्षे नवाः पल्लवा इव जायन्तेउत्पद्यन्ते यावत् स्फुटन्ति ॥४॥ -श्री जैनशासन एव शुद्धाऽहिंसासम्भवस्तथाऽहिंसाया अनुषन्धादि-शुद्धिरप्यत्रैव वास्तवी
'अहिंसासम्भवश्चेत्थं, दृश्यते त्रैव शासने ।
अनुबन्धादिसंशुद्धि-रप्यत्रैवाऽस्ति वास्तवी ॥४६॥ टीका:-'अत्रैव शासने चेस्थमहिंसासम्भवः' जेनेतरमते शुद्धाहिंसाया असम्भवं दयित्वा, जैन
॥२२२॥
For Private & Personal use only
www.jainelibrary.org