________________
अध्यात्म
सारः
॥२१९॥
विनश्यदेव तिष्ठति, तस्मादात्मा नित्योऽप्यस्ति, अर्थादात्मनि कस्यचिद् हिंसाक्रियापर्याय उत्पद्यते (आना हिनस्ति कश्चित्) 'आत्मा हन्यते केनचित्'-आत्मनि केनचित् घातनद्वारा नाशपर्यायोऽप्युत्पद्यते, किञ्चेषोऽनित्याऽऽत्मा, हिंसाऽऽदिजन्यानि तत्तन्नकादिदुर्गत्यादिफलान्यधिगच्छति-प्राप्नोति ॥३९॥
-नित्यानित्यवादे विशिष्टानुभव एव साक्षी'इह अनुभवः साक्षी, व्यावृत्त्यन्वयगोचरः ।
एकान्तपक्षपातिन्यो, युक्तयस्तु मिथो हताः ॥१०॥ टीकाः-अस्मिन् पूर्वकथितविषये विशिष्ट-व्यावृत्त्यन्वयविषयकोऽनुभवः साक्षी-साक्षाद्रष्टा, . अर्थात् प्रत्यक्षेणैवैवं दृश्यते हि भूतकालाऽवच्छेदेनैक आत्मा, बालपर्यायवानासीत , सोऽद्य बालपर्यायान्मुक्तो भूत्वा (व्यावृत्या) युवपर्यायवान् वर्तते, एवमत्र बालपर्यायवत्त्वविशिष्टस्यात्मनो नाशो दृश्यते, तथाप्युभयावस्थायां, आत्मद्रव्यन्त्वस्त्येव, (अन्वयः) तस्मादात्मनस्तु नाशो न दृश्यते, एकान्तपक्षपातिन्यो युक्तयस्तु मिथः-परस्परं हताः-असङ्गता भृत्वा हता इव हताः ॥४०॥
-जैनदर्शने हिंसा काल्पनिको न परन्तु सहेतुकाऽस्ति'पीडाकर्तृत्वतो देह-व्यापत्त्या दुष्टभावतः ।
॥२१९॥ त्रिधा हिंसाऽऽगमे प्रोक्ता, न हीथमपहेतुका ॥४१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org