________________
अध्यात्म
मार:
।।२१८ | '
Jain Education International
1- जैनेन्द्रशासनेऽहिंसादि सर्व तत्त्वतो घटते'मौनीन्द्रे च प्रवचने. युज्यते सर्वमेव हि ।
नित्यानित्ये स्फुटं देहाद् भिन्नाभिन्ने तथात्मनि ॥३८॥
टीका:- एवमेकान्तनित्यवादे वैकान्ताऽनित्यवादेऽहिंसादि न घटते, परन्तु अहिंसादि सर्वमेव मौनीन्द्र प्रवचने- जिनेन्द्रचन्द्रशासन एव युज्यते यतो नित्यानित्य आत्मनि तथा देहाद् भिन्नाभिन्ने आत्मनि स्फुटमहिंसादि सर्व जिनेन्द्रशामने घटत एव ॥३८॥
- आत्मा कथं नित्यो वाऽनित्यो वा कथमुभयरूपः १'श्रात्मा द्रव्यार्थतो नित्यः, पर्यायार्थाद् विनश्वरः । हिनस्ति हन्यते तत्तत् - फलान्यप्यधिगच्छति ॥३१ ॥
टीका:- पूर्वपक्ष:- एक एवाऽऽत्मा नित्योऽपि स्यादनित्यश्वापि स्यात् कथं १ एकस्मिन वस्तुनि विरोधिधर्मद्वयं कथं घटेत ? उत्तरपक्ष = एकस्मिन् वस्तुनि विरोधिधर्मद्वयं एकयाऽपेक्षयान घटतेऽपि तु भिन्नभिन्नापेक्षा तोऽवश्यं विरोधिधर्मद्वयं घटते एव तथाहि आत्मा द्रव्यार्थिकनयाऽपेक्षया नित्योऽस्ति, पर्यायार्थिकन यापेक्षया चाऽनित्योऽस्ति, आत्मनि तत्तन्मनुष्यत्वादिपर्याया उत्पद्यन्ते, अतस्ततन्मनुष्यत्वादिपर्यायस्वरूपेण [SSत्मा विनश्यति, तस्मादात्माऽनित्योऽस्ति परन्तु तस्मिन् समयेऽपि शुद्धात्मद्रव्यम
For Private & Personal Use Only
॥२१८॥
www.jainelibrary.org