________________
अध्यात्मसारः
टीका:-यदि पूर्वोक्ताऽऽपत्नय दृष्टापत्तयः म्युम्तदा युप्मा भगवान बुद्धोऽपि सूकरहिंसक आपद्यते, यतः सूकरस्य विजातीयधारारूपनरादिक्षणोत्पादे यथा तत्क्षणपूर्ववत्ती लुब्धकोऽम्ति अनः म हेतुतिः, तथा तन्क्षणपूर्ववती भगवान बुद्धोऽप्यस्ति, बुद्धलुब्धकयोयोः कोऽपि विशेषो नास्ति, एवं बुद्धोऽपि सूकरम्य हिमको भविष्यति एतदेव युष्माकमिष्टं नाम्न्येव, अर्थाद् युष्माभिः केनाऽपि हेतुना हिंमान्मकः पदार्थः कथमपि न निश्चीयते यदा हिंसा न सिद्धा, तदा हिंसाविरतिरूपाऽऽहिंसा कथं निरूप्यते ? तथा युष्मदीयशास्त्रोक्तं 'सत्वेऽस्य संति दण्डाना मवेसि जीवियं प्रियं, अत्तानं उपमं कत्तानेव हन्ने न घातये इति शास्त्राद्यसंगतिरेव स्यात् , अर्थादे कान्तानित्यवादेऽपि हिंमा न सम्भवति तदाऽहिंसायाः कुनः मम्भवः ?
॥२१७॥
अहिंसाया अभावेऽवशिष्टप्सत्यादीनि कुतः ? 'घटन्ते न विनाऽहिंसां, सत्यादीन्यपि तत्त्वतः ।
एतस्या वृतिभूतानि, तानि यद् भगवान जगौ ॥ ३७ ।। टीकाः-एवं यदाऽहिंसा न घटते, तदा शेषसत्यादिवतानि न घटन्ते, यत एतानि सत्यादिवतान्येतस्या अहिंसाया वृतिभृतानि रक्षणकारकाणि सन्तीत्येवं भगवान जगौ-कथयामास, अर्थादहिंसाया अनुपपत्ता सत्यां शेषसत्यादिवजानामनुपपत्तिः ॥ ३७ ।।
॥२१॥
in Education inten
For Private & Personal use only
www.jainelibrary.org