________________
अध्यात्म
सार:
॥२१६॥
वस्त्वेवोत्पद्यते. सन्तानस्तु काल्पनिकः, अतः शशशृङ्गवदसन्नस्ति, स कथमुत्पद्यते ? अर्थाद् यःसांवृतः सन् जायते यतो भावात्मकमेव वस्तु जायते ॥ ३४ ॥
एतदेव समर्थयत्राह'नरादिक्षणहेतुश्च, सूकरादेन हिंसकः ।
सूकराऽन्त्यक्षणेनैव, व्यभिचारप्रसङ्गतः ॥ ३५ ॥ टीका:-किञ्च सूकरो मृत्वा मनुष्यादिरूपेणोत्पद्यते तदासूकरः३, इतिरूपसजातीयधारा त्रोटयित्वा नरः ३, इति विजातीयधारा लुब्धकेनोत्पादिताऽतो लुब्धको हिंसकःकथ्यते, एवं कथिते सति तस्यार्थ एवागतो यतः सूकगदे हिंसकास कथ्यते, नगदिक्षण (पदार्थ) स्य हेतु भवेत् , अथैवं रीत्या सूकरस्याऽन्त्यक्षणोऽस्ति सोऽपि नरादेर्भाविप्रथमक्षणस्य हेतुरम्ति, तदा तस्याऽपि हिंमकत्वापत्तिाद् , हिंसकत्वं सूकराऽन्त्यक्षणे व्यभिचरितं, एवंभूते नरादिरूपस्वस्य सूकरादिरूपः स्व एव हिंसकःस्यात्ततो नरादिक्षणस्य हेतुभूतो लुब्धको हिंसको न कथ्यते ॥ ३५ ॥
" तदेव विशेषेण निरूप्यते'अनन्तरक्षणोत्पादे, बुद्धलुब्धकयोस्तुला ।। नैवं तद्विरतिः क्वाऽपि, ततः शास्त्राद्यसङ्गतिः ॥ ३६ ॥
॥२१६॥
Jan Education inten
For Private & Personal use only
www.jainelibrary.org