SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥२१५॥ चेत्तदा तन्मते हिंसानामकः पदार्थः कुत्र स्थितः ? यतो न कश्चित्कश्चिन्नाशयितु शक्तः, कथमिति चेद् , वस्तु स्वयं विनाशप्रकृतिकमिति ॥ ३३॥ __ सन्तानविचित्रताया जनको हिंसको न भवत्येव 'न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वादजन्यत्वाद् , भावत्वनियतं हि तत् ॥ ३४ ॥ टीकाः-(पूर्वपक्षः बौद्धः) पदार्थमात्रं हि स्वतः सततमुत्पादविनाशशालि, एक रीत्या घटादिद्रव्यस्य सजातीयवस्तुनि 'घटः, घटः, घटः, इत्यादिरूपज्ञानधारा प्रचलति, यदा दण्डादिना स हन्यते, तदा विजातीयठिकरिका, इत्यादिरूपा ज्ञानधारा प्रचलति, घटादिविषयकसजातीयज्ञानधारा त्रुटयति, तादृशविजातीयमन्तानविशेष य उत्पादयति स हिंसक इत्युच्यतेऽर्थात् सदृशधाराभेदको विसदृशधाराजनक एव हिंसक उच्यते, तादृशविजातीयधारोत्पाद एव हिंसेत्यर्थः । (उत्तरपक्षः) नेदं कथनं सम्यक् तथाहि-सन्तानभेदस्तु सांवृतो (काल्पनिकः) भवति किञ्चैको लुब्धकः सूकरं हिनस्ति, स सूकरो मृत्वा मनुष्यो भवति, युष्मन्मत एवं ज्ञाप्यते च लुब्धकः सूकरस्य सजातीयधाराया मेदं कृत्वा, मनुष्यविजातीयधारामुत्पादयत्यतो लुब्धको हिंसको जातः, परन्तु लुब्धकादिः सूकरस्य धारां वोटयित्वा, मनुष्यस्य विजातीयधारामुत्पादयितुं न शक्नोति, यतो भावात्मकं | ॥२१॥ k Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy