________________
अध्यात्मसार:
॥२१॥
तत्तदणुजन्यत्वेन चैकेन शरीरेण सहोपभोगं करोति एवमेक एवाऽऽत्मा, अमुकैरणुभिः सह सम्बध्नाति अथवाऽमुकाऽणनामेव मेदं करोति, अतः शरीरभोगाऽऽपत्तिर्नास्त्येव (उत्तरपक्षः) एवं मताऽपेक्षणेत्वनन्ताऽणुभिः सहानन्तसंयोगस्य चानन्तभेदस्य कल्पने गौरवं महद् यदचितं नास्ति, एतत्सर्वाऽऽपत्तिनिवारणाय, आत्मनः क्रियावच्च मन्तव्यम् ॥ ३० ॥
कथंश्चिन्मूर्ततास्वीकारे वपुःसंक्रमव्यापारयोगौकथंचिन्मूर्त्तताऽऽपत्तिं विना वपुरसङक्रमात् ।
व्यापाराऽयोगतश्चैव, यत्किञ्चित्तदिदं जगुः ॥ ३१ ॥ ___टीकाः--आत्मनि क्रियावच एव प्रतिनियतशरीराऽऽरम्भकपरमाणुग्रहणं घटते, किश्चात्मनोऽविभुत्वभावोऽत एव मृतत्वं मन्तव्यम् , यतो मूर्तत्वस्य द्वे लक्षणे स्तः, क्रियावद् द्रव्यं मृत इत्येकं लक्षणं, परिच्छिन्नपरिमाणवद् द्रव्यं मूर्त इति द्वितीयं लक्षणं, संयोगभेदादिसंग्रहायाऽऽत्मनि मूर्तता कल्पनीया, अतो यद्यरीत्याऽऽत्मनि कथश्चिन्मूर्तताथा अस्वीकारे कूटस्थनित्यतास्वीकारे च शरीरे आत्मनोऽसङ्कमापत्तिरागच्छेच्च विभुत्वपक्षे पूर्वोक्तसंयोगमेदादिरूपव्यापारस्याऽभावाऽऽपत्तिरागच्छेत्तस्मादेवाऽऽत्मा कूटस्थनित्यस्तथा विभुने स्वीकरणीयः॥ ३१ ॥
॥२१
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org