________________
अध्यात्म
सार:
॥ २१२ ॥
Jain Education Internation
अत्रभवन्तं पृच्छामो वयं = किं देहात्मसंयोगो देहात्मना सह भिन्नो वाऽभिन्नः ! यदि भिन्नः स्यात्तदा भिन्नः संयोगः केन सम्बन्धेन शरीरात्मनि स्थितोऽस्ति ? येन सम्बन्धेन स्थितोऽस्ति स सम्बन्धः किं भिन्नोऽस्ति वाsभिन्नः १ यदि भिन्नः स्यात्तदा तस्य सम्बन्धस्य वसने कोऽपि सम्बन्धो वाच्यः स्यादेवमनवस्थादोषाssपत्तिः, अथ यद्येवं कथ्यते स संयोगो देहात्मना सहाभिभोऽस्ति तदा स संयोगो देहरूपो वाऽऽत्मरूपो वा स्थितः, तदनन्तरं संयोगसदृशं किमपि वस्तु पृथक्त्वेन न लभ्यते, एवं देहात्मसंयोगस्य विवेचनमेव न शक्यते, ततः कल्पनैषा सर्वाऽसंगतेति ॥ २९ ॥
आत्मनि क्रियां विना मिताणुग्रहणाद्यनुपपत्ति:
श्रात्मनि क्रियां विना स्या, न्मितागुग्रहणं कथं ? । कथं संयोगभेदादि कल्पना चाऽपि युज्यते ? ॥ ३० ॥
टीका:- अथ यद्येवं रीन्या, आत्मनि क्रियां विना; अमुकशरीरोत्पादक परिमितपरमाणुग्रहणं कथं स्यात् ! किचात्मनो विपक्षं सर्वैरभिः सह सम्भोऽस्ति ततः किमर्थः, अमुकसम्बद्धानामेवाऽणून ग्रहणं कुर्यात् ! शेषमम्बद्धाऽणून ग्रहणं न कुर्यादिति, वस्तुनः सर्वसम्यद्धाऽणुनां ग्रहणं कर्त्तव्यमथवा कस्यचिदपि ग्रहणं न कर्तव्यमथ स सर्वसम्बद्धाऽणुग्रहणं कुर्यात्तदा तज्जन्य सर्वशरीरैः सहोपभोगः सर्वसंसारिजीवैः कर्तव्यः स्यादेषा महत्यापति: (पूर्वपक्ष:, स स आत्माऽदृष्टविशेषेणा मुकैरेवाऽणुभिः सह सम्बध्नाति,
For Private & Personal Use Only
॥२१२ ॥
Pw.jainelibrary.org