SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥ २१२ ॥ Jain Education Internation अत्रभवन्तं पृच्छामो वयं = किं देहात्मसंयोगो देहात्मना सह भिन्नो वाऽभिन्नः ! यदि भिन्नः स्यात्तदा भिन्नः संयोगः केन सम्बन्धेन शरीरात्मनि स्थितोऽस्ति ? येन सम्बन्धेन स्थितोऽस्ति स सम्बन्धः किं भिन्नोऽस्ति वाsभिन्नः १ यदि भिन्नः स्यात्तदा तस्य सम्बन्धस्य वसने कोऽपि सम्बन्धो वाच्यः स्यादेवमनवस्थादोषाssपत्तिः, अथ यद्येवं कथ्यते स संयोगो देहात्मना सहाभिभोऽस्ति तदा स संयोगो देहरूपो वाऽऽत्मरूपो वा स्थितः, तदनन्तरं संयोगसदृशं किमपि वस्तु पृथक्त्वेन न लभ्यते, एवं देहात्मसंयोगस्य विवेचनमेव न शक्यते, ततः कल्पनैषा सर्वाऽसंगतेति ॥ २९ ॥ आत्मनि क्रियां विना मिताणुग्रहणाद्यनुपपत्ति: श्रात्मनि क्रियां विना स्या, न्मितागुग्रहणं कथं ? । कथं संयोगभेदादि कल्पना चाऽपि युज्यते ? ॥ ३० ॥ टीका:- अथ यद्येवं रीन्या, आत्मनि क्रियां विना; अमुकशरीरोत्पादक परिमितपरमाणुग्रहणं कथं स्यात् ! किचात्मनो विपक्षं सर्वैरभिः सह सम्भोऽस्ति ततः किमर्थः, अमुकसम्बद्धानामेवाऽणून ग्रहणं कुर्यात् ! शेषमम्बद्धाऽणून ग्रहणं न कुर्यादिति, वस्तुनः सर्वसम्यद्धाऽणुनां ग्रहणं कर्त्तव्यमथवा कस्यचिदपि ग्रहणं न कर्तव्यमथ स सर्वसम्बद्धाऽणुग्रहणं कुर्यात्तदा तज्जन्य सर्वशरीरैः सहोपभोगः सर्वसंसारिजीवैः कर्तव्यः स्यादेषा महत्यापति: (पूर्वपक्ष:, स स आत्माऽदृष्टविशेषेणा मुकैरेवाऽणुभिः सह सम्बध्नाति, For Private & Personal Use Only ॥२१२ ॥ Pw.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy