________________
अध्यात्म
सार:
॥२०८॥
Jain Education Internation
कल्पनायां वस्तु आत्मनो हिंसा नास्ति तथापि हिंसापदार्थ उपपद्यते, ततस्तादृशहिंसाऽकरणरूपाऽहिं साधर्मोऽप्यस्मन्मते उपपन्नो भवति ।
उत्तरपक्षः = नेदं सम्यग् युष्माभिश्वरममनः संयोगध्वंसरूपा या हिंसा कथिता, साऽर्थसमाजतः = द्वितीयसामग्रीजः सिद्ध्यति, अर्थादेतच्चरममनः संयोगतो ज्ञानमुत्पद्यते, तथापि तज्जन्यसंस्कार तो भाविनि न स्मरणं न जायते, तत्कारणं तुद्बोधकाऽभावोऽस्ति, किञ्चैष मनःसंयोगध्वंसो जातः सोऽपि भिन्नभिन्नसंयोगानामिव द्वितीयक्षणे स्वत एव नश्यति एवं च तादृशध्वंसरूपा हिंसा यदि हिंसात्वेन गण्यते तदा तादृशहिंसानिरुक्तार्थसमाजतः सिद्धा भवत्यतः कश्चिदन्यस्तु जीवो हिंसको न भवत्येवाऽर्थात् कश्चिद् हिंसको न कथ्यते; एवं च यदि हिंसैव न तिष्ठेत्तदाऽहिंसाधर्मकथनेन किं प्रयोजनम् १ इदमत्र हृदयं, कञ्चिदन्यजीवं बिना स्वत एवार्थसमाजतश्चरममनः संयोगध्वंसरूपा हिंसा सिद्धयति, ततस्तादृशध्वं प्रकर्त्ता कश्चिद् व्यक्तिरूपो जीवो न सिद्धयत्येवेति ||२५||
साङ्ख्यमताऽभिमतबुद्धिगतदुःखोत्पादहिंसा पदार्थस्य खण्डनम् नेति बुद्धिगता दुखोत्पादरूपेयमौचितीम् । पुंसि भेदाग्रहात्तस्याः परमार्थाऽव्यवस्थितेः ||२६||
For Private & Personal Use Only
1120611
www.jainelibrary.org