SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥२०६॥ दीनि प्रमाणान्युच्यन्ते तेषां लक्षणानि भिन्नानि कथ्यन्ते तथाप्यत्र प्रमाणलक्षणानि नोपयुज्यन्ते किश्चित् 'तनिश्चयेऽनवस्थानात्' यदि प्रमाणनिश्चायकप्रमाणनिश्चयः केनचिदपरेण प्रमाणेन निश्चीयते, तनिश्चयोऽपरेण केनचित प्रमाणेन निश्चीयते, तविश्वयस्तृतीयेन प्रमाणेन करिष्यते इत्येवं प्रमाणलक्षणनिश्चयेऽनवस्थादोषः, 'अन्यथाऽर्थस्थितेर्यतः =यद्यनिश्चितप्रमाणलक्षणेन निश्चिन्वत्प्रमाणमर्थग्रहणे उपयुज्येत तदा प्रमाणलक्षणेन किं ? विना प्रमाणलक्षणमर्थसिद्धि मवेद् यतः-इदं श्री सिद्धसेनदिवाकरेणोक्तं च तथाहि ॥२२॥ -प्रसिहानि प्रमाणानि, व्यवहारश्च तत्कृतःप्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥२३॥ टीका:-श्री सिद्धसेनदिवाकरेणोक्त (श्लोकस्य 'यतः' शब्दस्यानुसन्धाने' च यत् प्रमाणानि तु लोकेषु स्वत एव रूढानि-प्रसिद्धानि, अर्थात प्रमाणलक्षणप्रणेता बचनसाध्यानि न, किश्च प्रमाणेनकृतस्नानपानादिव्यवहारस्तु प्रमाणलक्षणान्यजानत्सु गोपालेषु प्रसिद्धः, प्रमाणलक्षणस्योक्तो न प्रयोजन ज्ञायते, शास्त्राणि तु कषादिभिः परीक्ष्यन्ते ॥२३॥ ||२०६॥ Jan Educonin temat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy