________________
अध्यात्म
सार
॥२०४॥
- पौडः कुशलधर्माश्च दशेष्यन्ते, तेत्रोच्यन्ते -- 'बोद्धेः कुशलधर्माश्च दशेष्यन्ते यदुच्यते, । हिंसाऽस्तेयाऽन्यथाकाम, पैशुन्यं परुषाऽनृतम् ॥१८॥ सम्भिन्नाऽऽलापव्यापाद-मभिध्याहगविपर्ययम् ।
पापकर्मेति दशधा, कायवामानसैस्त्यजेत् ॥११॥ टीकाः-चौद्धैः कुशल-धर्माश्च दशेष्यन्ते, तथाहि (१) हिंसात्यागः (२) स्तेय-चौर्यत्यागः, (३) (४) पेशुन्य-दौजन्यत्यागः (५) परुषानृत-कठोरासत्यवचनत्यागः (६) सम्भिन्नालाप-असम्बद्ध-भाषणत्यागः (७) व्यापाद-द्रोहचिन्तनत्यागः (E) अभिध्या-परधनेच्छात्यागः (१) हग विपर्यय-विपरीतदृष्टिमिथ्याऽभिनिवेशत्यागः (१०) पापकर्मत्यागः, मनसा, वचसा, वपुषा कार्य इत्येवं दशविधाः कुशलधर्मा कुशलधर्मा ज्ञेया इति ॥१८॥१९॥
- वैदिकरहिंसादोनि ब्रह्मादिपदवाच्यानीति कथ्यन्ते निगमनवाक्यम - 'ब्रह्मादिपदवाच्यानि तान्याहु वैदिकादयः । अतः सर्वेक वाक्यत्वाद, धर्मशास्त्रमदोऽर्थकम् ॥२०॥
॥२०॥
Jan Education Interational
For Private & Personal use only
www.jainelibrary.org