SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥२०४॥ - पौडः कुशलधर्माश्च दशेष्यन्ते, तेत्रोच्यन्ते -- 'बोद्धेः कुशलधर्माश्च दशेष्यन्ते यदुच्यते, । हिंसाऽस्तेयाऽन्यथाकाम, पैशुन्यं परुषाऽनृतम् ॥१८॥ सम्भिन्नाऽऽलापव्यापाद-मभिध्याहगविपर्ययम् । पापकर्मेति दशधा, कायवामानसैस्त्यजेत् ॥११॥ टीकाः-चौद्धैः कुशल-धर्माश्च दशेष्यन्ते, तथाहि (१) हिंसात्यागः (२) स्तेय-चौर्यत्यागः, (३) (४) पेशुन्य-दौजन्यत्यागः (५) परुषानृत-कठोरासत्यवचनत्यागः (६) सम्भिन्नालाप-असम्बद्ध-भाषणत्यागः (७) व्यापाद-द्रोहचिन्तनत्यागः (E) अभिध्या-परधनेच्छात्यागः (१) हग विपर्यय-विपरीतदृष्टिमिथ्याऽभिनिवेशत्यागः (१०) पापकर्मत्यागः, मनसा, वचसा, वपुषा कार्य इत्येवं दशविधाः कुशलधर्मा कुशलधर्मा ज्ञेया इति ॥१८॥१९॥ - वैदिकरहिंसादोनि ब्रह्मादिपदवाच्यानीति कथ्यन्ते निगमनवाक्यम - 'ब्रह्मादिपदवाच्यानि तान्याहु वैदिकादयः । अतः सर्वेक वाक्यत्वाद, धर्मशास्त्रमदोऽर्थकम् ॥२०॥ ॥२०॥ Jan Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy