________________
अध्यात्म
सारः
॥२०१ ॥
Jain Education International
पूर्वकथित दोषस्य निरसनम्
'नैवं यस्मादहिंसायां तच्छुद्धताऽवबोधश्व, सम्भवादिविचारणात्
॥ ११॥
टीका: - - ' नैवं' - पूर्वोक्तान्योऽन्याश्रयदोषपोषकं कथनं न सम्यग्, 'यस्मादहिंसायां सर्वेषामेक वाक्यता ' = 'अहिंसा परमो धर्मः इत्येतत्तस्ये तु सर्वदर्शनानामैकमत्वमस्ति तच्छुद्धताऽवबोधश्च सम्भवादिविचारणात्'–परन्तु तैस्तैर्दर्शन र हिंसाघर्मस्य स्वरूपं यत् प्रतिपादितं, तत् प्रतिपादनं तत्र कथिताऽहिंसायां शुद्धतासाधकं भवति वानवेति निर्णयोऽवशिष्टः यत्र धर्मसूत्रे शुद्धाहिंसायाः प्रतिपादनं कृतं तत्सूत्रं प्रमाणनीयं, अथाsस्मिन् विधाने नाऽन्योऽन्याश्रयदोषः सम्भवति, यतोऽहिंसायां शुद्धतायाः प्रतीतिः, अहिंसाप्रतिपादकसूत्रस्य प्रामाण्यं न स्वीकरोति किन्तु अग्रतो वक्ष्यमाण - 'सम्भवादि- विचारणात् = या शास्त्रे कथिताऽहिंसा, सम्भवादिविचारणान्तः शुद्धा सिद्धयेत्तदा सूत्रं प्रमाणं भवेत् एवं स्थिते नान्योऽन्याश्रयदोषभयं तिष्ठति ॥ ८१ ॥
"
-
- अहिंसायां सर्वधर्माणामैकमत्यं नवभिः श्लोकः समर्थयते - 'यथाऽहिंसादयः पञ्च व्रतधर्मयसादिभिः I पदैः कुशल धर्माद्यः कथ्यन्ते स्वस्वदर्शने ॥१२॥
-
-
सर्वेषामेकवाक्यता ।
For Private & Personal Use Only
॥२०१ ॥
www.jainelibrary.org