SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१९६॥ इत्याचार्य श्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरमद्रङ्करमूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां मनःशुद्धिनामक एकादशोऽधिकारः समाप्तः ॥३२॥ अथ सम्यकत्वनामको द्वादशोऽधिकारः --सति सम्यक्त्वे मनःशुद्धिः समीचीना'मनःशुद्धिश्च सम्यकत्वे, सत्येव. परमार्थतः । तदिना मोहगर्भा सा, प्रत्यपायाऽनुबन्धिनी ॥१॥ टीकाः-निश्चयनयदृष्टया पूर्वकथिता मनः शुद्धिः, सम्यगदर्शनसत्तायामेव, सम्यग्दर्शनाऽभावे तु दृश्यमाना मनः शुद्धिस्तु मोहनामकाऽज्ञानगर्भिताऽस्ति, यतः सा 'प्रत्यपायाऽनुवन्धिनी' =अनेकानर्थपरम्परासर्जिका भवति ॥१॥ -सम्यकत्वसहिता एव दानादिक्रियाः शुद्धा'सम्यक्त्वसहिता एव, शुद्धा दानादिकाः क्रियाः । तासां मोक्षफले प्रोक्ता, यदस्य सहकारिता ॥२॥ १९६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy