________________
अध्यात्म सार:
॥१९६॥
इत्याचार्य श्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरमद्रङ्करमूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां मनःशुद्धिनामक एकादशोऽधिकारः समाप्तः ॥३२॥
अथ सम्यकत्वनामको द्वादशोऽधिकारः
--सति सम्यक्त्वे मनःशुद्धिः समीचीना'मनःशुद्धिश्च सम्यकत्वे, सत्येव. परमार्थतः ।
तदिना मोहगर्भा सा, प्रत्यपायाऽनुबन्धिनी ॥१॥
टीकाः-निश्चयनयदृष्टया पूर्वकथिता मनः शुद्धिः, सम्यगदर्शनसत्तायामेव, सम्यग्दर्शनाऽभावे तु दृश्यमाना मनः शुद्धिस्तु मोहनामकाऽज्ञानगर्भिताऽस्ति, यतः सा 'प्रत्यपायाऽनुवन्धिनी' =अनेकानर्थपरम्परासर्जिका भवति ॥१॥
-सम्यकत्वसहिता एव दानादिक्रियाः शुद्धा'सम्यक्त्वसहिता एव, शुद्धा दानादिकाः क्रियाः । तासां मोक्षफले प्रोक्ता, यदस्य सहकारिता ॥२॥
१९६॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org