SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१९५।। Jain Education International - • मनोनिग्रही गलितमोहतमः परमं महोऽनुभवत्यहो 'कृतकषायजयः सगभीरिम, प्रकृतिशान्तमुदात्तमुदारधीः 1 समनुगृह्य मनोऽनुभवत्य हो, गलितमोहतमः परमं महः ॥२१॥ , टीकाः - ' कृतकषायजयः - क्रोधादिकषायजयकारी, 'उदारधीः' उदारबुद्धिस्वामी महामना महात्मा, मनो निगृह्याथवा 'सगमीरिम' = गम्भीरतायुतं, 'प्रकृतिशान्तं ' = स्वभावतः शान्तियुतम् औदाभ्ययुतमुदातादृशं मनः समनुगृह्य-सम्पाद्य, अहो ! 'गलितमोहतमः 'परमं महोऽनुभवति' = मोहनामक महाऽन्धकारं विनाश्य परमं ज्योतिरनुभवति मन इति ||२१|| निर्विकल्पं शुद्ध मनो भवेत्तदा यशः श्रीः 'गलितदुष्टविकल्पपरम्परम् धृतविशुद्धि मनो भवतीदृशम् । धृतिमुपेत्य ततश्च महामतिः, समधिगच्छति शुभ्रयशः श्रियम् ॥ २२ ॥ " - टीका: - 'गलितदुष्टविकल्प परम्परं ' - गलिता - नष्टा दुष्टानां विकल्पानां परम्परा येन तत्, 'धृतविशुद्धि' विशुद्धिर्येन तत् अर्थाद् शुभविकल्पधाराविनाशविशुद्धधारणानन्तरं निर्विकल्पकं विशुद्धमीदृशं मनो यदा भवति, तदा महामतिर्महात्मा, धृतिं- सस्थैर्यधैर्यमुपेत्य शुभ्रयशः श्रियं समधिगच्छति - प्राप्नोतीति ॥२२॥ For Private & Personal Use Only ।।१९५।। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy