SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१९४॥ -निर्विकल्पं हृदयं प्रसरति - 'इह हि सर्वबहिर्विषयच्युतम् , हृदयमात्मनि केवलमागतम् । चरणदर्शनबोधपरम्परा-परिचितं प्रसरत्यविकल्पकम् ॥१९॥ टोकाः-हि-एकान्तेनाऽत्र 'सर्वबहिर्विषयच्युतम् सकलबाह्यविषयमात्रतो विरहितं, 'आगतं केवलमात्मनि' चिदानन्दरूपे चेतने केवलं स्थिरीभूतम् , 'चरणदर्शनबोधपरम्परापरिचितम' सम्यगदर्शनज्ञानचारित्रपर्याय-परम्परया भावितम् , 'अविकल्पकम्'-शुभाशुभोभयविकल्पशून्यं, 'हृदयं प्रसरति' अन्तः करणं विशुद्धं विकसतितरामेवेति ॥१९॥ - असङ्गाऽन्तः करणस्वरूपम् - 'तदिदमन्यदुपैत्यधुनाऽपि नो, नियतवस्तुविलास्यपि निश्चयात् । क्षणमसङ्गमुदीत-निसर्गधीहतबहिर्ग्रहमन्तरुदाहृतम् ॥२०॥ टीका:-'नियतवस्तुविलास्यपि' नित्यवस्तुरूपात्मनि विलासशीलमपि 'निश्चयात् तदिदमन्यदु-र पैत्यधुनाऽपि तनो' निश्चय स्तदिदं मनोऽधुनाऽपि, अन्यद्-बाह्यवस्तुजातमुपैति नो नो समीपं गच्छति, एतादृशं मनः क्षणं अन्तमुहर्त यावत 'असगं निःसङ्गता प्राप्तं, 'उदीतनिसर्गधीहतबहिर्ग्रह' स्वभावरमणताविषयकबुद्धरुदयतो बाह्यपदार्थविषयकज्ञानशून्यमन्तः करणं कथितं भवति महर्षिमिरिति ॥२०॥ १९४॥ lain Education Interati Far Private & Personal use only Mainte bry on
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy