________________
अध्यात्म
सारः
॥१९३॥
Jain Education Internation
टीका: - 'असद्विषयव्यवसायतश्च्युतम् ' = अशुभविषयविषयकव्यापारतचलितम् ; 'अधिसौष्ठवाद्यत्र लगति’=अत्यन्तसुष्ठुत्वेन यत्र विषये मनो लगति, 'प्रतिकृतिः पदमात्मवदेव वा' स विषयः परमात्मनः प्रतिमारूपोऽथवा आत्मसम्बद्धं पदमाध्यात्मिकपदमथवाऽऽत्मपदस्यैव शुद्धमसमस्तपदं यथाऽऽत्मपदमिति वा तद्विषयरूपमवलम्बनमत्र शुभं मतम् अत्रोपलक्षणतः पिण्डस्थपदस्थादिध्यानस्यालम्बनान्यपि ज्ञेयानि ||१७||
- काचन निश्चयकल्पना भवति सर्वनिवृत्तिसमाधये - तदनु कान निश्चयकल्पना, विगलितव्यवहारपदावधिः । न किमपीति विवेचनसम्मुखी भवति सर्वनिवृत्तिसमाधये ? ॥ १८ ॥
टीका:- एवं रीत्याऽशुभविकल्पाः शुभैर्विकल्पैविंजिता अपोदानी-मवशिष्टशुभविकल्प - विशिष्टो व्यवहारस्तु संयमादिजीवने स्थितोऽस्ति ततस्तदनु 'विगलितव्यवहारपदाऽवधिः काचन 'निश्चयकल्पना'= व्यवहारमार्गस्य स्थानमर्यादामुल्लंघमानाऽपूर्वकोटीका निश्चयकल्पना सम्पद्यते, अत्राधुना शुभसङ्कल्पा अपि न तिष्ठन्ति एषा निश्चयकल्पनाऽऽत्मतत्वविवेचनसम्मुखी भवति, अर्थात् सर्व-विकल्पमात्र निवृत्तिजन्यसमाधि प्रापयत्येवेति ||१८||
For Private & Personal Use Only
॥ १९३॥
www.jainelibrary.org