SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: - मनश्चञ्चलतरं स्वं वा जगदूवश्नयते 'मनसि लोलतरे विपरीतताम् , वचननेत्रकरेगितगोपना । ब्रजति धूर्ततया ह्यनयाखिलं, निबिडदम्भपरैर्मुषितं जगत् ॥११॥ टीकाः-मनसि लोलतरेऽत्यन्तचञ्चले सति, 'वचननेत्रकरेङ्गितगोपना' वचोगुप्तिरूपगोपना, नेत्रविविकारतारूपगोपना, करस्य चेष्टायां यतनारूपगोपना, 'विपरीततां व्रजति' सद्गतिरूपफलदानस्यस्थाने दुर्गतिफलास्वादनद्वारा सर्व यत् सत्तच्चञ्चलं मनो विपरीतं करोति, हि-निश्चयेऽनया धृततया 'निविडदम्भपरेः' = भयङ्करदाम्भिकेरखिलं जगन्मुषितं-चोरितमिति ॥११॥ - मनःशुडिरेघ शिवसुन्दर्या अनौषधा वशक्रियामनस एव ततः परिशोधनम् , नियमतो विदधीत महामतिः । इदमभेषजसंवनन मुनेः, परपुमर्थरतस्य शिवश्रियः ॥१२॥ टीकाः- 'ततो महामतिनियमतो मनस एव परिशोधनं विदधीत' = पूर्वकथितवचनतो महाधीमान्, एकान्ततो मानसस्यैव परिशुद्धिः कार्या, 'परपुमर्थरतस्य मुनेः' मोक्षनामकपरमपुरुषार्थे परायणस्य मुनेः इदं शिवश्रियोऽभेषजसंवननं मोक्षलक्ष्म्या मनसः परिशोधनमिदं, अनौषधं वशीकरणमिति ॥१२॥ ॥१९॥ Jain Education International Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy