________________
अध्यात्म
सार
॥ १८९॥
Jain Education Internation
- मनोनिग्रहस्थाऽभावेन दुरन्तभवभ्रमणमेव
'निगृहीतमना विदधत्पराम्, न वपुषा वचसा च शुभक्रियाम् । गुणमुपैति विराधनयाऽनया, बत दुरभवभ्रममञ्चति
118 11
,
टीका:-न निगृहीतं मनो यस्य सोऽनिगृहीतमनाः सन् वपुषा - शरीरेण च वचसा वचनेन, परामुत्कृष्टां शुभक्रियां विदधन-कुन मुमुक्षुः अनया - मनसोऽनिग्रहीकरणरूपया विराधनया-आराध नाविरुद्ध क्रियया, 'न गुणमुपैति' न लाभं प्राप्नोति 'वत' खेदे प्रत्युत 'दुरन्तमवभ्रममञ्चति' दुखतो नाश्यभवस्य भ्रमणं गच्छतीति ॥ ९ ॥
-7
मनोनिग्रहणन् कुविकल्पमात्रतो नरकगामी -
'श्रनिगृहीतमनाः कुविकल्पतो, नरकमुच्छति तन्दुलमत्स्यवत् ! इयमभक्षणजा तदजीर्णताऽनुपनतार्थं विकल्पकदर्थना ॥१०॥
टीका:- अनिगृहीतमना मुमुक्षुस्तन्दुल मत्स्यवत्कुविकल्पजन्यपापतो नरकगते घोरदुःखानि प्राप्नोति, तस्मादियं, बिना भक्षणं जाताऽजीर्णता, अप्राप्याऽप्युपभोगयोग्यपदार्थान् 'विकल्पस्य कदर्थना' = मनोमात्र जन्या, विचित्रविडम्बना कीयती च कीदृशी ? सा विचारणीयैव ॥ १० ॥
-
For Private & Personal Use Only
॥ १८९ ॥
www.jainelibrary.org