SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ १८९॥ Jain Education Internation - मनोनिग्रहस्थाऽभावेन दुरन्तभवभ्रमणमेव 'निगृहीतमना विदधत्पराम्, न वपुषा वचसा च शुभक्रियाम् । गुणमुपैति विराधनयाऽनया, बत दुरभवभ्रममञ्चति 118 11 , टीका:-न निगृहीतं मनो यस्य सोऽनिगृहीतमनाः सन् वपुषा - शरीरेण च वचसा वचनेन, परामुत्कृष्टां शुभक्रियां विदधन-कुन मुमुक्षुः अनया - मनसोऽनिग्रहीकरणरूपया विराधनया-आराध नाविरुद्ध क्रियया, 'न गुणमुपैति' न लाभं प्राप्नोति 'वत' खेदे प्रत्युत 'दुरन्तमवभ्रममञ्चति' दुखतो नाश्यभवस्य भ्रमणं गच्छतीति ॥ ९ ॥ -7 मनोनिग्रहणन् कुविकल्पमात्रतो नरकगामी - 'श्रनिगृहीतमनाः कुविकल्पतो, नरकमुच्छति तन्दुलमत्स्यवत् ! इयमभक्षणजा तदजीर्णताऽनुपनतार्थं विकल्पकदर्थना ॥१०॥ टीका:- अनिगृहीतमना मुमुक्षुस्तन्दुल मत्स्यवत्कुविकल्पजन्यपापतो नरकगते घोरदुःखानि प्राप्नोति, तस्मादियं, बिना भक्षणं जाताऽजीर्णता, अप्राप्याऽप्युपभोगयोग्यपदार्थान् 'विकल्पस्य कदर्थना' = मनोमात्र जन्या, विचित्रविडम्बना कीयती च कीदृशी ? सा विचारणीयैव ॥ १० ॥ - For Private & Personal Use Only ॥ १८९ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy