________________
अध्यात्म
सार:
॥१८८।।
Jain Education Internat
यदि भ्रमत्यतिमत्तमनोगजस्तदा क्व कुशलम्
'चरणगोपुरभङ्गपरः स्फुरत्, - समयबोधतरूनपि पातयन् ।
भ्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिवराजपथे तदा ॥७॥
-
टीकाः – 'चरणगोपुरमङ्गपरः' = चारित्ररूपपूर्द्वारमञ्जनपरायणः, 'स्फुरत्समयबोधतरूनपि पातयन् ' - स्फूर्तिमदागम - बोधरूप - वृक्षानपि भूमिसात् कुर्वन्, 'शिवराजपथे यद्यतिमत्तमनोगजो भ्रमति तदा क्व कुशलं’=शिवस्य-मोक्षस्य सम्यग्दर्शनज्ञान चारित्ररूपराजमार्गे यदि, अत्यन्तमदयुतमनो नामकगजो भ्रमति-भ्रमणं कुरुते तदा क्व कुशलं ९ कुतः क्षेमं स्यादिति ||७||
- दुष्टमनोरूपदहनो व्रततरून दहति
व्रततरून् प्रगुणीकुरुते जनो, दहति दुष्टमनोदद्दनः पुनः । ननु परिश्रम एष विशेषवान्, क्व भविता सुगुणोपवनोदयः ॥ ८ ॥
टीका:- एकतो मुनिजनः 'व्रततरून् प्रगुणीकुरुते' = व्रतनामकवृक्षान् सेचंसेचं ज्ञानक्रियारूपजलादिभिः मज्जीकरोति--रक्षित्वा युवकान् करोति, अन्यतस्तदा पुनर्दुष्टमनोनामकदहनो दहति-मस्मसात करोति, निश्चितं यदेष परिश्रमोऽधिक एवास्ति, अर्थाद् व्रतवृक्षादिदहनानन्तरं कृतः सुगुणरूपारामस्योदयो भविष्यतीति, न कुतो भविष्यत्येवेति ॥८॥
For Private & Personal Use Only
-
॥१८८॥
www.jainelibrary.org