SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।। १८६ ।। Jain Education International जनानामरतेरपि च जगतः प्रीतितः का विकृतिः, अर्थाद् गगनस्थे निर्मले चन्द्रमसि पृथ्वीस्थान स्त्रीणां पुंसां वा विरहजन्यारतिकारणतः, अविरहवतो जगतो रतिरूपहेतुतो न काऽपि विकृति वैपरीत्यमपितु प्रकृतिस्थितिः 'प्रकृतिविकृतिर्जायते नोत्तमानामित्युक्तेः ||२|| - मनः कृते शोकहास्ये एव 'रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः । उपनते स्मयमानमुखः पुनर्भवति तत्र परस्य किमुच्यताम् ||३|| टीका:-रुचिविषयमिष्टमप्राप्तं वस्तु मन्यमानो मानवो हि स्वमनसैव शोकं करोति, पुनरुपन ते प्राप्ते वस्तुनि 'स्मयमानमुखः भृशं हसितमुखो भवति तत्र - एतादृशवस्तुस्थितेः सर्जने मन एव कारणम्, तत्र परस्य किमुच्यतां ९ अर्थान्मनोभिन्नपरस्य निमित्तं नोच्यत एव ॥ ३ ॥ - चारित्रशमरसादिविषये मनः कपेर्विचित्रं चापल्यम् 'चरणयोगघटान् प्रविलोठयन् शमरसं सकलं विकिरत्यधः । S चपल एष मनःकपिरुच्चकैः, रसवणिग् विदधातु मुनिस्तु किम् ||४|| 'टीका: - 'चरणयोगघटान् प्रविलोठयन् ' = सप्ततिविध - चारित्रव्यापाररूपघटान् प्रस्फोटयन्, 'सकलं शमरसं चारित्रयोगघटस्थं समग्रं शान्तरसं 'चपल एव मनः कपिरुच्चकैरधो विकिरति' एष चापल्यसम्पन्न For Private & Personal Use Only ॥ १८६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy