SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ बध्यात्मसार ॥१८५॥ -श्रथ मनःशुद्धिनामक एकादशोऽधिकार: -मनसो निर्मलीकरणम्उचितमाचरणं शुभमिच्छताम् , प्रथमतो मनसः खलु शोधनम् । गदवतां ह्यकृते मलशोधने, कमुपयोगमुपैतु रसायनम् ॥१॥ टीकाः-'उचितमाचरणं शुभमिच्छता' =उचितमत एव सदनुष्ठानं कर्तुमिच्छावां जनानां 'प्रथमतोमनसः खलु शोधनम् ' पूर्व मनः शुद्धं कर्त्तव्यं यतः 'मनःपूतं समाचरेदिति सूक्तिश्चरितार्था भवेत् , 'गदवतां प्रकृते मलशोधने' निश्चयतः 'गदवता-रोगवतां मलस्य शोधनेऽकृते सति, 'कमुपयोगमुपेतु रमायनम्' रसायनं निरुपयोग-निष्फलं भवतीति ॥१॥ -निर्विकारं मनो निर्मलं कथ्यते'परजने प्रसभं किमु रज्यति, द्विषति वा स्वमनो यदि निर्मलम् । विरहिणामरते जंगतो रतेरपि च का विकृति विमले विधौ ॥२॥ टीका:-यदि स्वमनो निर्मलं-निर्विकारं तदा प्रसभं परजने रज्यति-रागवति सति वा-अथवा द्विपतिद्वेषवति सति किमु-किमिति, अर्थान्मनो हर्षशोकविकाराभ्यां न लिप्यते, यथा विमले विधौ-चन्द्र विरहवा १८५॥ Jan Education Interation For Private & Personal use only w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy