SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१८४॥ टोकाः-इच्छादियोगलेशसत्तारहितानामभव्यादिजीवानामादरादिभावरहितत्वेन कायोत्सर्गादिक्रियाफारकत्वेन बाढमसमञ्जसकारणे 'उन्मार्गोत्थापन' अशुद्धक्रियारूपोन्मार्गस्य जाग्रत्कारणं भवति, एवं रीत्या तु सूत्रस्य च क्रियाया नाशो भवति, 'योगविंशिका' हरिभद्रसरिरचितं योगिविंशिकाख्यं ग्रन्थं जानाने महात्मभिरिदं तस्त्र भावनीयमेवेति ॥३८॥ -पवित्रमानसेन त्रिधा सदनुष्ठानमुपादेयम्'त्रिधा तत्सदनुष्ठान-मादेयं शुद्धचेतसा । ज्ञात्वा समयसभावं, लोकसंज्ञां विहाय च ॥३॥ टीकाः-समयसभावं ज्ञात्वा' सिद्धान्तरहस्यभूतमर्थ ज्ञात्वा, 'लोकसंज्ञा विहाय च' लोकसंज्ञा च * त्यक्त्वा. 'शद्धचेतसा' पवित्रभावभावितेन, महात्मना "विधा' मनसा, वचसा, वपुषा 'तत्सदनुष्ठानमादेयंपूर्वोक्तं सम्यगनुष्ठानं सादरमादेयम् ॥३९॥ ४ ॥ इत्याचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरमद्रंकर-परिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां सदनुष्ठाननामको दशमोऽधिकारः समाप्तः ॥३०३। Jain Education Internation For Private & Personal use only w ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy