SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ मध्यात्म-IN सारा ॥१८३॥ -इच्छादिलेशरहितानां कायोत्सर्गायनुष्ठानदाने महामृषावादः 'येषां नेच्छादिलेशोपि, तेषां वेतत्समर्पणे । ___ स्फुटो महामृषावाद इत्याचार्याः प्रचक्षते ॥३७|| ___टीकाः-'येषां नेच्छादिलेशोऽपि' येषां स्थानादिस्वरूपेच्छादियोगलेशोऽपि न सम्भवति, तेषां सम्मृछिमजीववत्कायचेष्टाकारकाणां त्वेतत्समर्पणे' =एतत्कायोत्सर्गादिसूत्राद्यनुष्ठानदाने 'स्फुटो महामृषावादः'='तावकार्य ठाणेणं मोणेणं झाणेणं' इत्यादिप्रतिज्ञापाठपूर्वककृतकायोत्सर्गादीनां स्थानादियोगस्य स आत्मा मङ्गं करोति, प्रतिज्ञाया भजनमेतन्महामृषावादरूपमेव, ये स्थानादिकं शुद्धरूपमनुष्ठान न कुर्वते, परन् हिकपारलौकिकसुखाशंसासहितमनुष्ठानं विदधता तेषामपि, मोक्षेच्छापूर्वक क्रियाकरणप्रतिज्ञापूर्वकाण्येतान्यनुष्ठानानि विपरीतप्रयोजनानि भूत्वा विषाद्यनुष्ठानानि भवन्ति तस्मान्महामृषावादानुबन्धं कुर्वन्त्यतोऽपि महामृषावादरूपोऽस्ति, एवमाचार्या हरिभद्रादिसूरयः, कथयन्ति ॥३७॥ -इच्छादियोगलेशरहितानां कायोत्सर्गादिकारणे उन्मार्गोत्थापनम् 'उन्मागोत्थापनं बाढ-मसमञ्जसकारणे । भावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् ॥३८|| ॥१८३॥ Jain Education Internation For Private & Personal use only Alaw.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy