________________
मध्यात्म-IN सारा
॥१८३॥
-इच्छादिलेशरहितानां कायोत्सर्गायनुष्ठानदाने महामृषावादः
'येषां नेच्छादिलेशोपि, तेषां वेतत्समर्पणे । ___ स्फुटो महामृषावाद इत्याचार्याः प्रचक्षते ॥३७|| ___टीकाः-'येषां नेच्छादिलेशोऽपि' येषां स्थानादिस्वरूपेच्छादियोगलेशोऽपि न सम्भवति, तेषां सम्मृछिमजीववत्कायचेष्टाकारकाणां त्वेतत्समर्पणे' =एतत्कायोत्सर्गादिसूत्राद्यनुष्ठानदाने 'स्फुटो महामृषावादः'='तावकार्य ठाणेणं मोणेणं झाणेणं' इत्यादिप्रतिज्ञापाठपूर्वककृतकायोत्सर्गादीनां स्थानादियोगस्य स आत्मा मङ्गं करोति, प्रतिज्ञाया भजनमेतन्महामृषावादरूपमेव, ये स्थानादिकं शुद्धरूपमनुष्ठान न कुर्वते, परन् हिकपारलौकिकसुखाशंसासहितमनुष्ठानं विदधता तेषामपि, मोक्षेच्छापूर्वक क्रियाकरणप्रतिज्ञापूर्वकाण्येतान्यनुष्ठानानि विपरीतप्रयोजनानि भूत्वा विषाद्यनुष्ठानानि भवन्ति तस्मान्महामृषावादानुबन्धं कुर्वन्त्यतोऽपि महामृषावादरूपोऽस्ति, एवमाचार्या हरिभद्रादिसूरयः, कथयन्ति ॥३७॥
-इच्छादियोगलेशरहितानां कायोत्सर्गादिकारणे उन्मार्गोत्थापनम्
'उन्मागोत्थापनं बाढ-मसमञ्जसकारणे । भावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् ॥३८||
॥१८३॥
Jain Education Internation
For Private & Personal use only
Alaw.jainelibrary.org