SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अध्यात्मा सारः ॥१८२॥ 'कायोत्सर्गादिसूत्राणां श्रद्धामेधाऽदिभावतः । इच्छादियोगे साफल्य, देशसर्वव्रतस्पृशाम् ॥३॥ टीका:-देशविरतानां सर्वविरतानां चेच्छादियोगेषु साफल्यं तदा स्याद् यदा 'अरिहंत चेहयाणं... श्रद्धाए मेहाए' इत्यादिकायोत्सर्गादिसूत्रेषु श्रावकसाधूनां श्रद्धा-मेधा-धृतिधारणादिभावा भवन्ति, यत्र श्रद्धादिभावाः सन्ति -----------दियोगः सफलो भवतीति ॥३५॥ -पुरुषान्तरे इच्छादिभावानां भेदेऽपि न दोष:'गुडखण्डादिमाधुर्यभेदवत्पुरुषान्तरे । भेदेऽपीच्छादिभावानां, दोषो नार्थाऽन्वयादिह ॥३६॥ टीकाः गुडखण्डादिमधुरपदार्थेषु तारतम्येन यथा मधुरताभेदेऽपि माधर्य वर्त्तते तथा भिन्नभिमपुरुषेषु, इच्छादिभावाना मेदेऽपि सर्वत्र योगरूपोऽर्थाऽन्वयो वर्तते एवाऽतो न दोषः, इदमत्रहृदयम्= इच्छादियोगानामल्पत्वे वाऽधिकत्वे भिन्नभिन्नस्थानेषु विद्यमानेऽपीच्छादियोगः, सर्वत्राऽस्ति, यतः सर्वत्र योगरूपाऽर्थस्यान्वयोऽस्त्येवार्थादत्यन्ताऽल्पश्रद्धादिजन्यच्छादियोगो यत्राऽस्ति तत्रेच्छादियोगोऽल्पीयानपि मन न कश्चिदपि दोषः ॥३६॥ Jan Education Intemato For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy