________________
-क्षयोपशमभेदत इच्छायोगादीनां विचित्रभेदाःअध्यात्म
'भेदा इमे विचित्राःस्युः, क्षयोपशमभेदतः । सारः
श्रद्धाप्रीत्यादियोगेन, भव्यानां मार्गगामिनाम् ॥३३॥ ॥१८॥
टीका:-इच्छादयश्चत्वारो योगा भिन्ना अपि स्वस्वस्थाने तेष्वे कैकस्याऽसंख्याता भेदा भवन्ति, To स्थानादियोगस्योपरि श्रद्धा=इदमेवमेवाऽस्तीति निश्चयरूपा, स्थानादियोगस्य प्रीतिः तदाचरणकर्तरुपरि
हर्षोद्रेकः, तथा धृतिधारणादेयों गेन तेषां २ जीवानां तादृशस्तादृशः क्षयोपशमः प्राप्तो भवति, तत् क्षयोपशमेन च तादृशः २ इच्छादियोगः प्राप्यते, यदि मन्दश्रद्धादि स्यात्तदा मन्दादिः क्षयोपशमो. लभ्यते, तस्माच्च मन्दकोटिक इच्छादियोग आसाद्यते, मध्यमद्धादिमता मध्यमकोटिकश्वोत्कृष्टश्रद्धादिसम्पन्नाना, उत्कृष्ट प्रकारक इच्छादियोगः प्राप्यते, एतेषां श्रद्धादीनां मन्दतादयोऽप्यसंख्यभेदभिन्ना भवन्तिः, तीतुना ततो जायमानाः क्षयोपशमा अप्यसंख्यका एव; ततस्ते क्षायोपशमिका इच्छादियोगा अप्यसंख्यप्रकारका एवाऽर्थात् श्रद्धादियोगा असंख्यकास्वद्धतुनाऽसंख्यानाः क्षयोपशमास्तस्मादेवाऽसंख्याता इच्छादियोगाः सन्तिः इत्येवंरीत्या, इन्छादियोगं प्राप्य ये जीवा मार्ग प्रावतन्त, तेषां सूक्ष्मबोधाऽभावेऽपि तेषा मार्गानुमारिता केनाऽपि न वाध्यते ॥३३॥
॥१८॥
in
on
S-1
For Private & Personal use only
wि .jainelibrary.org