SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१७८॥ 'एतत् सदनुष्ठान योगस्वरूपम्'भेदैभिन्नं भवेदिच्छा-प्रवृत्तिस्थिरसिद्धिभिः । चतुर्विधमिदं मोक्ष-योजनाद्योगसंज्ञितम् ॥३०॥ टीकाः-'इदं इच्छाप्रवृत्तिस्थिरसिद्धिभिर्भदै मिन्नं चतुर्विध'=इदं सदनुष्ठानं, इच्छाभेदेन. प्रवृत्तिमेदेन, स्थिर भेदन, सिद्धिभेदेन, चतुर्भिः प्रकार युक्तम् , मोक्षेण सह योजनाद् योगसंज्ञायुतं ज्ञेयम् , अर्थादिच्छा योगसदनुष्ठानं, प्रवृत्तियोगसदनुष्ठानं, स्थिरयोगमदनुष्ठानं सिद्धियोगसदनुष्ठानमेयं चतुर्विधमिदं सदनु प्ठानम् , ॥३०॥ - इच्छाप्रवृत्तिरूपयोगद्वयस्य निरूपणम्'इच्छा तत्कथाप्रीति-युक्ताऽविपरिणामिनी ।। प्रवृत्तिः पालन' सम्यक् सर्वत्रोपशमाऽन्वितम् ॥३१॥ टीकाः-(१) इच्छायोगः-स्थानवाऽऽलम्बनप्रणिधानरूपेच्छा कथ्यते 'तद्वत्कथा, प्रीतियुक्ताऽविपरिणामिनी'-पूर्वोक्तसर्वेच्छावना कथा, प्रीतियुक्ता-हर्वाऽन्विता येच्छा सेच्छायोगः, किञ्चेषेच्छा, सविधिक्रियाकारकामामुपरि बहुमानभावपूर्वकस्वोन्लामतः, स्वल्पमपि समभ्यासदशासक विचित्रशुभपरिणामं दधती, इदमत्रहृदयम् द्रव्यक्षेत्रादिसामग्रीपूर्णताया अभावेऽपि शास्त्रीयक्रियां दृढतापूर्वक कर्तुमिच्छया । 15॥१८॥ Jan Education Internati For Private & Personal use only Diww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy