SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥१७७॥ टीकाः-अत्र-अनुष्ठानपश्चकमध्ये 'द्वयं हि-तद्धेतुनामकाऽमृतनामकानुष्ठानद्वयं 'सद्' सत्फलकारकत्वेन सदेव, 'त्रयमसदेव' = विषनामकगरनामकाननुष्ठाननामकाऽनुष्ठानानि त्रीणि, 'अमदेव' असतफलजनकत्वेनाशुभान्येच, 'तत्राषि चरमं श्रेष्टं' - सदनुष्ठ नद्वयमध्येऽपि चरम-अमृतानुष्ठानं सर्वोनममेव यतः 'मोहोपविषनाशनात्' % मोहनीयकमणो मिथ्यात्वादिरूपमूलसंस्कारविषरूपस्योगविषम्य नाशनाद. मृतं श्रेष्टं वर्तते, अत्र मिथ्यात्वादिरूपमोहोगविषं नाश्यम् , अमृताऽनुष्ठानं नाशकं ज्ञेयमिति ॥२८॥ सदनुष्ठानस्य लक्षणानि 'श्रादरः करणे प्रीति-रविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥२६॥ टीका:- 'आदरः' = मुमुक्षोमोक्ष एवेष्टं वस्तु, एनदिष्टाप्तये क्रियाया प्रयत्नाऽतिशयरूप आदर:: (२) 'करणे प्रीतिः' - सम्यक क्रियायाः करणे मानसं प्रेम (३) 'अविघ्नः' = पुण्यानुवन्धिपुण्यसामर्थ्यत एतन्क्रियाकरणे न कश्चिद्विधनागमः (१) 'सम्पदागमः शुभभावजन्यपुण्यतोऽलोलताऽनिष्ठुरतादिगुणरूपयोगसम्पदामागमः, (५) 'जिज्ञासा' = भोक्षात्मकस्येष्टस्य स्वरूपं ज्ञातुमिच्छा (५) तज्ज्ञसेवा' ॥ मोक्षात्मकस्य परमतत्वस्य ज्ञाता भगवा सेवादिकं कृत्वा कृपा विशिष्टा लभ्या, इत्येवं सदनुष्ठानलक्षणानि बोध्यानि ॥२९॥ 1 ॥१७॥ in Eduan Internal For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy