SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१७॥ सम्बेगगर्भमत्यन्त-ममृतं तदिदो विदुः ॥२६॥ टीकाः अमृतानुष्ठानविषयकज्ञानवन्तः कथयन्ति यज्जिनस्याज्ञा पुरस्कृत्य-अग्रतः कृत्वा, चित्तस्य शुद्धितः प्रवृत्तं प्रवृत्तिविषयीकृतं 'अत्यन्तं सम्वेगगर्भ = उत्तरोत्तरवर्द्धमानमोक्षाऽभिलाषेण विशिष्टं 'अमृत' = अमृतनामकमनुष्ठानं तज्ज्ञाः कथयन्ति स्म ॥२६॥ ___ अमृताऽनुष्ठानस्य द्वितीयं लक्षणम् शास्त्रार्थाऽऽलोचनं सम्यक् , प्रणिधानं च कर्मणि । कालाद्यङ्गाऽविपर्यासोऽमृताऽनुष्ठानलक्षणम् ॥२७॥ टीकाः-शास्त्राऽर्थाऽऽलोचनं सम्यक् प्रणिधानं च कर्मणि' अमृतनामके कर्मणि सूत्रविषयकस्याऽर्थस्याऽनुप्रेक्षणरूपमालोचनम्, चित्तस्यैकाग्रता, अप्रमत्तता वा प्रणिधानं, कालविनयादिरूपाणामङ्गाना साधनानामविपर्यासः% अन्यथाऽऽचरणाऽभावः, अमृताऽनुष्ठानस्य लक्षणम् ॥२७॥ सक्नुष्ठानमसदनुष्ठानं च विभजते 'दयं हि सदनुष्ठान त्रयमत्राऽसदेव च । तत्रापि चरमं श्रेष्ठ, मोहोगविषनाशनात् ॥२८॥ Jain Education Internation For Private & Personal use only I w w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy