SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सारः 1120411 Jain Education Internation फलरूपं तदुघेत्वनुष्ठानस्वरूपम् 'भावधर्म्मस्य सम्पत्ति, र्या च सद्दशनादिना । फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् ॥२४॥ टीकः - सद्गुरुयोगे सति तन्मुखतः सद्धर्मदेशनायाः श्रवणतो मिथ्यात्वमोहनीय कर्मणः क्षयोपशमादिर्भवेत्तस्मात् सम्यक्त्वादिभावधर्मस्य या सम्पत्तिः सम्प्राप्तिः, सा तद्धेत्वनुष्ठानस्य फलं विज्ञेयं यनियमात् अवश्यमेव मोक्षसाधकम् ||२४|| अमृतानुष्ठानस्वरूपम् 'सहजो भावधर्मो हि, शुद्ध श्वन्दनगन्धवत् । एतद्गर्भमनुष्ठानममृतं सम्प्रचक्षते ॥२५॥ टीकाः = यथा चन्दनस्य गन्धः सहजो गुणः तथाऽऽत्मनः सम्यक्त्वादिरूपभावधर्मः शुद्धः सहजो गुण उच्यते तादृशभावधर्म गर्भितं विशिष्टमनुष्ठानममृतानुष्ठानं कथ्यते, एवं तद्धेत्वनुष्ठानस्य फलममृतासुष्ठाने परिणमते ||२५|| अमृतानुष्ठानस्य प्रथमं लक्षणम् 'जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः 1 For Private & Personal Use Only 1170411 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy