SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अध्यात्न सारः ॥१७४॥ अकुररूपं स्कन्धरूपं च तदूषेत्वनुष्ठानम् 'तस्या एवानुबन्धश्वा-कलङ्कः कीत्यतेऽङ्करः । तधेत्वन्वेषणा चित्रा स्कन्धकल्पा च वर्णिता ॥२२॥ टीका:-'तस्या एवाऽकलङ्कोऽनुबन्धः =शुद्धगोचरायाश्चिकीर्षाया एव निर्मलसततपरम्परारूपोऽ कुनः तत्विनुष्ठान कीय॑ते-कथ्यते, कैरुपायैः शुद्धा क्रिया संभवेदिति विचार्य तेषां हेतूना 'चित्राऽन्वेषणा - विविधा निरीक्षणपरीक्षणसमीक्षणरूपाऽन्वेषणा 'कन्धकम्पा च वर्णिता' = स्कन्धरूपं तद्घेत्वनुष्ठानमुच्यते ॥२२॥ पत्रादिरूपं पुष्परूपं च तद्घत्वनुष्ठानम् 'प्रवृत्तिस्तेषु चित्रा च, पत्रादिसदृशी मता ।। पुष्पं च गुरुयोगादि-हेतुसम्पत्तिलक्षणम् ॥२३॥ टीका:-शुद्धा क्रियां प्राप्त ये ये सद्गुरुयोगादय उपायास्तानुपायानुपलब्धु चित्रा विविधा प्रवृत्तिः मा पत्रम्थानीयं तद्धत्वनुष्ठानं कथ्यते 'गुरुयोगादिहेतुसम्पत्तिलक्षणं पुष्पं च' -सुगुरुयोगादि. IR ॥१४॥ रूपसम्पत्तिप्राप्तिरूपं पुष्पस्थान यं तद्धत्वनुष्ठानं ज्ञेयम् ॥२३॥ Jain Education Interation For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy