SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥१७३|| चरमावर्त एच तहेतुनामकं चतुर्थमनुष्ठानम् 'चतुर्थ चरमावर्ते तस्माद् धर्मानुरागतः । अनुष्ठानं विनिर्दिष्टं, बीजादिक्रमसङ्गतम् ॥२०॥ टीकाः-इदं हि-निश्चितं यत् सक्रियारागश्वरमावर्तकाल एव ततश्च सक्रियारूपमद्धर्मानुरागतो जायमानं चतुर्थ तद्वेतुनामकमनुष्ठानमपि चरमावर्तकालीनमेवेदमनुष्ठानं वक्ष्यमाणबीजादिक्रममङ्गतं विनिर्दिष्टं वत्तते ॥२०॥ बीजरूपतःतुनामकानुष्ठानस्वरूपम् 'बीजं चेह जनान् दृष्टवा, शुद्धानुष्ठानकारिणः । बहुमानप्रशंसाभ्यां, चिकीषा शुद्धगोचरा ॥२१॥ टीकाः-इह-अस्मिस्तध्धेत्वनुष्ठाने बीजमित्थं वयेते, शुद्धिविशिष्टानुष्ठानकारकान् जनान् दृष्टवा । हृदयतो बहुमानेन वाचा प्रशं मया सह 'तादृशं शुद्धानुष्ठानं मयाऽपि विधेयम् ' एतादृशी शुद्धविषया कत्तमिच्छारूपा चिकीर्षा बीजरूपं तत्विनुष्ठानम् ॥२१॥ ॥१७॥ Jain Education Intematos For Private & Personal use only Diww.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy