________________
अध्यात्म सार
॥१७३||
चरमावर्त एच तहेतुनामकं चतुर्थमनुष्ठानम् 'चतुर्थ चरमावर्ते तस्माद् धर्मानुरागतः ।
अनुष्ठानं विनिर्दिष्टं, बीजादिक्रमसङ्गतम् ॥२०॥ टीकाः-इदं हि-निश्चितं यत् सक्रियारागश्वरमावर्तकाल एव ततश्च सक्रियारूपमद्धर्मानुरागतो जायमानं चतुर्थ तद्वेतुनामकमनुष्ठानमपि चरमावर्तकालीनमेवेदमनुष्ठानं वक्ष्यमाणबीजादिक्रममङ्गतं विनिर्दिष्टं वत्तते ॥२०॥
बीजरूपतःतुनामकानुष्ठानस्वरूपम् 'बीजं चेह जनान् दृष्टवा, शुद्धानुष्ठानकारिणः ।
बहुमानप्रशंसाभ्यां, चिकीषा शुद्धगोचरा ॥२१॥ टीकाः-इह-अस्मिस्तध्धेत्वनुष्ठाने बीजमित्थं वयेते, शुद्धिविशिष्टानुष्ठानकारकान् जनान् दृष्टवा । हृदयतो बहुमानेन वाचा प्रशं मया सह 'तादृशं शुद्धानुष्ठानं मयाऽपि विधेयम् ' एतादृशी शुद्धविषया कत्तमिच्छारूपा चिकीर्षा बीजरूपं तत्विनुष्ठानम् ॥२१॥
॥१७॥
Jain Education Intematos
For Private & Personal use only
Diww.jainelibrary.org.